SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ किं तस्यापि प्रभावो न तस्मात् त्यागो विधीयते? हस्तिदन्ता हि भिन्नाः स्यु-श्चर्वणे दर्शने तथा॥४२॥ ॥ युग्मम् ॥ दूरदर्शकयन्त्रस्य जडस्य शक्तिरभुता । यद् दूरस्थितवस्तूनां बोधेऽसाधारणं मतम् ऋषभाद् वर्धमानान्तं नामापि स्याजडात्मकम् । दूण्डकैर्गृह्यते यावत् तावन्मूल्ःप्रयोजनम्॥युग्मम् ॥४४|| स्त्रीचित्रां वसतिं मुक्त्वा मुनिर्वासं दधाति च। इति राद्धान्तप्रोक्तं यत् तद्धि मूर्त्याः प्रसाधकम् ॥ ४५ ॥ कारं वैदिका याव-जपन्ति मूर्तिबोधकम् । तावत् तत्खण्डनं तेषां पादखण्डनवद् भवेत् ॥४६॥ चेतसीति विचार्य त्वं प्रभुपूजापरो भव । येन त्वां बाधते नैव मिथ्यामार्गः कदाचन ॥४७॥ गुरूणां वन्दनं कार्य सर्वदा कर्मवारकम् । व्रतस्थानां यतस्तेभ्यो व्रतलाभो भविष्यति ॥४८॥ अज्ञानं नाशयेल्लोके आगमार्थ प्रबोधयेत् । यो हि मार्गप्रदाता स्यात् स गुरुः सेव्यतां सदा ॥ ४९ ॥ पिता माता तथा भ्राता भगिन्यादि कुटुम्बकम् । न रक्षेत् पततो जीवान् कृपालुं सुगुरुं विना ॥५०॥ सुगुरूदितवाक्येभ्यो यथा बोधः प्रजायते । न तथा कुगुरुभ्योऽस्ति यतस्ते दूषिताः स्वयम् ॥५१॥ ये स्वयं बुडिताः सन्ति तारयेयु न ते परान् । गुडभोजिगुरोरत्र दृष्टान्तः सिद्धिकारकः ॥५२॥ जिनानां शासनं लोकेऽद्यावधिं यदू विलोक्यते । गुरूणामुपकारोऽयं पञ्चमान्तं प्रयास्यति ॥५३॥ अतिमुक्तं नयेन्मुक्तिं गौतम को गुरुं विना ? । गौतम मानिनं मुक्तिं विना वीरं नयेच्चकः ? ॥५४॥ COC024525A525AEOC45
SR No.600319
Book TitleVairagyaras Manjari
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1956
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy