SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ 5 AACHAROSCORECASSA प्रत्युताऽऽगात् समीपगः । जजागार ततश्चाऽऽरादाश्रमे तापसः क्षणात् ॥ ३९५ ॥ किश्चित् किश्चित् ततो विद्यामुखं नीचैममज च । खेचर्युवाचाऽपर्याप्तहोमा हा! हा! हतास्म्यहम् ॥ ३९६ ॥ सावष्टम्भं हरिः प्राह मा विषीद गृहाण मे । छित्त्वा शिरोऽपि पर्यन्ताहुतिहोमं समापय ॥३९७॥ ऊचे विद्याधरी होमः क्रमात् स्याननु नाऽक्रमात् । क्रमं च क्षमते नैष तापसः है| क्रोधमावहन् ॥३९८।। अरे ! किमिदमारब्धमस्मदाश्रमभूमिषु । इत्याक्रोशन विवेशोचैरुद्धतस्तत्र तापसः ॥ ३९९ ॥ ममज | तन्मुखं देव्या मध्ये कुण्डाग्नि सत्वरम् । भीता विद्याधरी साऽथ क्वाऽप्यगात् सपरिच्छदा ॥ ४०० ॥ ततः क्रोधात् परिभ्राम्य तापसस्तत्र जग्मिवावान् । यत्राऽऽस्ते कृत्तसर्वाङ्गः शाखाबद्धो हरिः श्वसन् ॥४०१॥ क्षणेन तापसः किश्चिदुप. लक्ष्याऽऽह विस्मयात् अरे ! भवान् हरिश्चन्द्रः सोऽप्याख्यदोमिति स्फुटम् ॥ ४०२ ॥ तमाह तापसः क्रुद्धः स्वर्ण कुलपतेरदाः ?! नृपः प्राह दिनैः कैश्चित् प्रभो ! पूर्णीभविष्यति ॥ ४०३ ॥ उपलक्षयसि त्वं मे प्रोक्तस्तेन नृपोऽवदत् । कौटिल्यस्त्वं महीदाने साक्षी कुलपतेरसि ॥ ४०४ ॥ अरे ! कुलपतेः स्वर्णमनापूर्येति किं त्वया । आरब्धमित्युचानेऽस्मिन् राड् हियाऽधोमुखोऽभवत् ।। ४०५॥ ततो मा भून्मुनेः स्वर्णहानिरस्मिन् मृते त्विति । औषध्या व्रणरोहिण्या स्वेनालिम्पत् स तद्वपुः ॥ ४०६ ॥ अभूच्च तत्क्षणादेवाऽरूढव्रणवपुर्नृपः । ययौ च तापसः स्थाने स्वे दध्यौ हरिरप्यथ ॥४०७॥ नाऽपूर्ण मेऽभवत् किश्चित् सर्वस्वं ददतो मुनेः । विद्याधर्या न यत् सिद्धिः संजाता तद् दुनोति माम् ॥४०८|| अरे ! क्व त्वं गतो. ऽसीति प्राऽऽहूतः श्वपचेन सः ? । उपसृत्याह कर्तव्यं मम स्वामिन् ! समादिश ॥४०९॥ स प्राहैष मृतः कोऽपि समायाति | ततो भवान् वस्त्रं गृह्णातु गत्वेति प्रेरितोज्गाद् नृपस्ततः ॥४१०॥ अशृणोच्छब्दमेकस्याः करुणा सुतव्ययात् । हा! पुत्र ! A5 %A1 % k
SR No.600316
Book TitleHarischandra Kathanakam
Original Sutra AuthorN/A
AuthorLabdhisuri Jain Granthmala
PublisherLabdhisuri Jain Granthmala
Publication Year1939
Total Pages32
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy