SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्री बृहवक्रमः स्थानांग ॥६९॥ od वेदनं मनुष्याणामिहान्यत्र । ५८ विध्वंसभेदभेदुरधर्मपरमाणुसू- क्षस्काराः, दीर्घवैताब्याः, तिमि|७८ नारकादीनां गत्यागती। ५९ क्ष्मवद्धस्पृष्टपर्यात्तात्तेष्टादीतरैः स्रगुहाद्याः, क्षुल्लहिमवदाद्या आ| ७९ भव्यानन्तरोत्पन्नगतिसमापन्न पुद्गलाः, आत्तादीतरैः शाब्दाद्याः।६४ द्यन्तकूटाः ( आयामाद्यैः)। ७२ प्रथमसमयोत्पन्नाहारकोच्छ्वास- ८४ ज्ञानदर्शनचारित्रतपोऽन्यैरा - |८८ पद्महदाद्या इदा, याद्या देव्यः। ७६ कसेन्द्रियपर्याप्तकसज्ञिभाषक - चाराः, समाध्युपधानविवेकव्यु ८९ सुषमादुषमामानं, सुषमायां सम्यग्दृष्टिपरित्तसंख्यातस्थिति- त्सर्गभद्रासुभद्रामहाभद्रासर्व - वंशस्योच्चत्वमायुरहंदादिवंशः, कसुलभबोधिककृष्णपाक्षिकचतोभद्रामोकयववज्रमध्यचन्द्रप्र देवकुर्वादिषु कालनियमः (१) रमेतरारकादिप्ररूपणा । ६१ तिमा अगार्यनगारसामायिकानि।६५ (आ०८) ८० समवहतवैक्रियेतरैलॊकज्ञानं, दे- ८५ उपपातादि आयुःसंवत्तान्त दे- ९०-१-३० चन्द्रसूर्य (२८) नक्षत्रशसर्वाभ्यां शब्दादिज्ञानं, अववादीनाम् । (गर्भे वैक्रियं गत्य (८८) ग्रहाः । भासनादिनिर्जरान्तं, मरुतादीनां न्तरं च ) ७६ |९१-९३ वेदिकोच्चत्वं, धातकीपूर्वाएकद्विशरीरत्वम् । ६२८६ भरतैरवतादिक्षेत्रकूटशाल्मल्यादिवृक्षगरुडादिदेवनिरूपणम् । परार्द्धयोः पदार्थद्वयं, कालोदवे॥ इति द्वितीये द्वितीयः उद्देशकः ॥ । ( आयामविष्कम्भसंस्थानपरि दिकोच्चत्वं, पुष्करार्द्धद्वये क्षेत्रा८१ भाषाऽक्षरातोद्यततघनभूषणता- णाहोच्यत्वोद्वेधाः ) ६९ । दिद्विकम् । लेतरैः शब्दाः, संघातभेदाभ्यांच।६३ : ८७ क्षुद्रहिमवच्छिखाद्याः, स्वा- ९४ असुरारीन्द्रद्वयं, : विमानवर्णः, । ८२-८३ संघातभेदपरिशाटपरिपात- त्याद्या देवाः, सौमनस्काद्या व ग्रैवेयकतनुमानश्च ।
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy