SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ श्री बृहत्क्रमः। स्थानांगसूत्रे | ८८ ॥ ७०॥ समयावलिकादित उत्सर्पिण्य (९ आ०) (संलेखनादिविधिः)९६ ।। शिकाद्या द्विगुणरूक्षान्ताः। (निन्तानां ( २५ ) ग्रामनगरादितो १०३-१०४ जीवाजीवयोरनन्तशाश्व षेकादिलक्षणम्) १०१ राजधान्यन्तानां (४७) छाया तत्वे, बोधिबुद्धमोहमूढाः। ९६ ॥ द्वितीये चतुर्थः ।। इति द्वितीयं स्थानं ॥ दीनां संग्रवातान्तानां जीव- | १०५ देशसर्वज्ञानदर्शनावरणीये सातात्वम् । ११९ नामस्थापनाद्रव्यज्ञानदेवेन्द्रादि साते, दर्शनचारित्रमोहौ, अद्धा९६ प्रेमद्वेषौ बन्धौ,रागद्वेषाभ्यां पापं, नवकम् । १०४ भवायुषी,शुभाशुभनामनी,उच्चआभ्युपगमिक्यौपक्रमिकीभ्या १२०-१२१ पर्यादायाऽपर्यादायोभयैर- । नीचे, प्रत्युत्पन्नागामिनाशैः ॥ ९८ मुदीर्णानि, (योगप्रत्ययबन्धख भ्यन्तरबाह्यदानानादानेतरैवै - १०६-१०८ प्रेमद्वेषोद्भवा मूर्छा, धार्मिरूपम् )। क्रियं, कत्यकत्यवक्तव्यसंचिता ककेवल्याराधनाः, तीर्थकराणां । नारकाद्याः। १०५ ९७ देशसर्वाभ्यां शरीरस्पर्शादि । ९० वर्णाः। ९८ १२२-१२३ देवपरिचारणाया मैथुन९८ क्षयोपशमाभ्यां धर्मश्रवणादि । ९० १०९-११२ पूर्ववस्तुनक्षत्रतारकमनुष्य- तत्कारकस्य च त्रैविध्यम् । १०६ ९९.४-६७ पल्योपमसागरोपमस्वरूपम् ।९१ क्षेत्रसमुद्रनरकगचक्रवर्तिनी । ९९ | १२४ योगप्रयोगकरणत्रैविध्यं संरम्भ१००-१०१-७ आत्मपरप्रतिष्ठितःक्रो- ११३-११८ अवनवास्यादिस्थितिः, क समारम्भारम्भाश्च । १०८ ॥ धादिः। सिद्धेन्द्रियकायादिभि ल्पस्त्रियः, तेजोलेश्याकल्पो, प- | १२५ अल्पदीर्घाशुभशुभदीर्घायुष्ककाद्वैविध्यम् । (मिथ्यादृष्टेरज्ञानम्) ९३ रिचारणा, उसस्थावरकायनि रणानि(संविग्नलुब्धकदृष्टान्तौ)। १११ १०२ अनुज्ञाताननुज्ञातानि मरणानि वर्तिताः पुद्गलचयनाद्या द्विप्रदे- १२६ गुप्त्यगुप्तिदण्डाः । ॥७०॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy