SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्री बृहत्क्रमः॥ स्थानांग PAND ॥६८॥ |५१ नारकादिदण्डकः, भव्याभव्यस- तारः, आकाशनोआकाशादिभिः, गिकेवलिक्षीणकषायसंयमान्ताः।५३ म्यग्दृष्ट्यादि, कृष्णपक्ष्यादि, कृ बन्धमोक्षादिभिः, जीवाजीवक्रि- " | ७३ पृथ्वीकायादयः सूक्ष्मपर्याप्तकपष्णलेश्यादि, तीर्थसिद्धादि, पर यादिभिः (क्रियाः पञ्चविंशतिः) । रिणतगतिसमापन्नानन्तरावगामाण्ववगाहस्थितिभावप्रदेशव (३६ आलापकाः)। ४३ ढेतरभेदाः । २८ आ०) पर्यार्गणा । (नारकदेवयोः सिद्धिः, |६१-६३ मनोवाग्भ्यां दीर्घहस्वे च । तयः (६) (द्रव्यादिनाऽचित्तीभपृथ्व्यादीनां सचेतनत्वस्य च, गहें, प्रत्याख्याने च, ज्ञानक्रि वनं, आचीणानाचीर्णभेदाः) ५५ सम्यक्त्वोत्पत्तिलेश्यातीर्थस्व याभ्यां मोक्षः । ४६ ७४ अवसर्पिण्यादिकालः, लोकायायंबुद्ध-प्रत्येकबुद्धानेकसिद्धस्व| ६४-६६ आरम्भपरिग्रहात्यागत्यागयो । काशम्। रूपम् )। र्धर्माश्रवणश्रवणादि (१२ आ०) | ७५ दण्डकेषु विग्रहगतिकेषु शरीर५२-५६ जम्बूद्वीपपरिधिः, वीरसि श्रुत्वा मत्या च । ४७ प्ररूपणा शरीरोत्पत्तिनिर्वृत्तिद्धिः, अनुत्तरशरीरोच्चत्वं, आ| ६७-७० समाः, उन्मादः, दण्डः, स कारणं त्रसस्थावरयोर्भव्याभचित्रास्वातितारकाः, एकप्र व्यभेदी। म्यग्दर्शनादि (७ आ०)। ४९ देशावगाहादि । (ज्ञानक्रियानये | ७६ पूर्वोत्तरयोः प्रव्रज्यादिसंलेखसामान्यविशेषवादश्च ।। ३८ | ७१ प्रत्यक्षपरोक्षादिज्ञानं कालिको नान्तम् । त्कालिकान्तम् । (२३ आ०) इत्येकस्थानाध्ययनम् । | ७२ श्रुतधर्मचारित्रधर्मादिभेदेन चा ॥इति द्वितीये प्रथमः ।। ५७-६० जीवाजीवादिभेदे द्विप्रत्यव | ७७ ऊोत्पन्नादीनां तत्रान्यत्र पाप ३५ ॥६८॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy