SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ र हवक्रमः। सूत्रकृतांगे राज्ञो प्रीतिः, पृच्छा, अभयाय आख्यानेन पूर्वापरसन्धान, इति । सत्पुरुषोक्तमार्गकथनं, दोषस्य प्राभूतप्रेषणं, तेनापि प्रतिमा प्रे गोशालः, पूर्वमधुनाऽपि विरा- गर्हा नान्यस्येत्याः । ३९३ षिता, दृष्ट्वा बुद्धो, रक्षितः, पला गत्वं, आख्यानेऽप्येकान्तता,जि ६८३-८६ दक्षमीतो नारामादिवासी, य्य दीक्षा, वारणे राज्यतेजोदतेन्द्रियादिगुणस्य धर्मकथायां . सूत्रार्थप्रश्नभीतो न तत्रोपैतीति र्शनं, विहरणं, प्रतिमास्थो दान दोषः, महाव्रतादिप्ररूपणा गो० । कामकृत्यवालकृत्यराजारिकया वृतः, वसुधारा, दैवी तत्रेत्याः । ३९१ भियोगभयपरिहारे गत्वाऽऽगवाक्, पित्रा नयनं, पादबिम्बेन ६७५-७८ शीतोदकबीजकाऽऽधा त्वा च व्याकरणं, अदर्शनत्वाज्ञानं, पुनरागते भोगाः, सुतो कर्मस्त्रीषु भिक्षोर्न पापमिति दनार्येष्वगमनमित्याः । ३९४ त्पत्तिः, पणः, पूरणे निर्गमनं, गोशालः, एतानि प्रतिसेवमानो ६८७-९३ लाभेच्छुर्वणिगिव वीर इति चौरदीक्षा, गोशालादिभिर्वादः, न श्रमणः, तथा सत्यगारिणां गो। नवाकरणं, पुराणनिर्जरणं, पराजित्य तैः सह वीरपावें श्रमणत्वं, तेषामनन्तकरत्वं चे दुमेतित्याजन, उदयश्च कथादीक्षा, गजबन्धात्तन्तुवन्धस्य त्याईः। फलं, हिंसका ममीकुर्वन्तः सदुष्करता । ३८९ ६७९-८२ प्रवादिगो, सर्वेषां स्व सङ्गा वित्तैषिणो मैथुनासक्ता ६६९-७४ वीरस्य पूर्वमेकाकित्वं वाद इति गो० । सर्वेषां परस्परं भोजनार्थाः कामप्रेमगृद्धाः, आमौनं च, अधुना पर्षद् धर्मा- गर्हा, सदसतोरस्तित्वनास्ति त्मदण्डा वणिजः, तेषां लाभो ख्यानं च, आजीविकार्थमेतत् , त्ववादान्न गर्हा, नाभिधारणं, भवाय, अनेकान्तिकोऽनात्यन्ति ॥ ६४ ॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy