SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतांगे , बृहत्क्रमः॥ ६३६% अनाचारस्यानाचरणम् । ६३७-६३ अनाद्यनन्तयोः, शाश्व ताशाश्वतयोदृष्टावनाचारः, सर्वशास्त्रव्यवच्छेदे सर्वप्राणेष्वसादृश्ये ग्रन्थिकत्वे शाश्वतत्वे चानाचारः, क्षुल्लकमहाकायवधे सदृशासदृशकर्मणि, आधाकर्मभोगे उपलेपानुपलेपयोः, औदारिकाहारककार्मणेषु वीर्यास्तित्वनास्तित्वयोः, लोकालोकयोर्जीवाजीवयोर्धर्माधर्मयोर्बन्धमोक्षयोः पुण्यपापयोः आश्रवसंवरयोः वेदनानिर्जरयो: क्रियाऽक्रिययोः क्रोधमानयोः मायालोभयोः प्रेमद्वेषयोः चातुरन्तसंसारस्य देवदेव्योः सिद्धय सिद्धयोः सिद्धिस्थानस्य साध्व- । सुतार्द्रकात्समुत्थमध्ययनमाई - साध्वोः कल्याणपापयोश्चास्ति कीयम् । त्वनास्तित्वयोर्न व्यवहारः । ३८३ | १८८-८९ नि० द्वादशाङ्गीसर्वाध्य६६४-६७ कल्याणित्त्वे पापित्वे च यनसक्षिरसंनिपातानां शाश्वन व्यवहारः, बाला न जानन्ति तत्वेऽपि तथा तथा तस्मिन् तच वैरं, सर्वस्याक्षयत्वे दुःखित्वे स्मिन् कोऽप्यर्थ उत्पद्यते ऋषिअपराद्धानां वध्यावध्यत्वे न भाषितवदनुमतश्च भवति । ३८६ वानिसर्गः, समिताचारेषु १९० नि० गोशालकभिक्षुब्रह्मवृत्तिमिथ्योपजीवीति दृष्टेनिषेधः, दक्षिणाया लाभालाभयोरव्या त्रिदण्डिहस्तितापसैरार्द्रकस्य विवादोऽत्र । करणं, शान्तिमार्गोपबृंहणं च, ३८६ एतैरात्मानं धारयन् मुमुक्षुः । ३८५ | | १९१-२०० नि० आर्द्रकपूर्वभवे वस न्तपुरे सामयिकः, सस्त्रीको नि| ॥ द्वितीयश्रु० पञ्चमानाचाराध्य०॥ एकान्तः, भिक्षायां दर्शनमव| १८४-८७ नि० आर्द्रनिक्षेपाः (४) भाषणं, भक्तप्रत्याख्यानं, संवेगः, द्रव्ये उदकार्दादि (५) एकभ अनालोचनं, भक्तप्रत्याख्यानं, विकादि (३) आर्द्रपुरीया देवलोकः, आर्द्रपुरे जन्म, द्वयो ॥ ३ ॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy