SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ सत्रकृतांगे बृहत्क्रमः॥ नानागतज्ञानं, निमित्तस्य सत्यता, ज्ञानक्रियासिद्धिः, जीवभेदाः, विषयमग्नानां भवभ्रमण, अकर्मणा कर्मक्षयः, सन्तोषिणोऽपापाः, अन्तकृतो बुद्धाः, सदायता धीराः, अप्रमत्तो बुद्धः, ज्योतिर्भूतमुपासीत, आत्मलोकगत्यागतिशाश्वतेतरजन्ममरणोपपातज्ञाने आश्रवसंवरदुःखनिर्जराज्ञाने च क्रियावादित्वं, (षड्दर्शनपदार्थविचारः) अ. रक्तद्विष्टो जीवितमरणानवका ङ्क्षो मुच्येत । २२९ इति द्वादशं समवसरणाध्ययनम् । १२२-२४ तथानिक्षेपाः (४) षड् विधे भावे ज्ञानदर्शनचारित्र विनयेषु अध्यात्मनि प्रशस्ते वा । सूत्रार्थचरणसाम्यम् २३० १२५-२६ नि० आचार्यपरम्परोच्छे दवादी जमालिवनश्यति, संयमतपःसु उद्यच्छन्नपि न । मुच्यते आत्मोत्कर्षात् । २३१ ५५७-७९ सदसतोर्धर्माः शीलशा न्त्यशान्तयः, धर्मलम्बकस्यावर्णवादिनः, अनुकथकाः, अन्यथाकथकाः, गुणानामभाजनं, परिकुञ्चकाः असाधवः, अनन्तसंसारिणः, क्रोधनो जगदर्थभाषी अनुपशान्तः पीड्यते, विग्रहिको न मध्यस्थोऽझञ्झो वा अत उपपातकार्यादि स्यात् , बहनुशिष्टोऽपि तथाऽर्चः समः, तपोमदवर्जन, कूटेन भवभ्रमः, मत्तो न मौनीन्द्रे, ब्राह्मणादिलेंच्छक्यन्तो न प्रवजितो माद्यति. विद्याचरणं त्राणं, मदोऽगारिकर्म, निष्किञ्चनताद्यपि गौरवाद्भवहेतुः,भाषादिगुणः परिभवेत् न, स्यात्समाधिमान् , न च लाभप्रज्ञातपोगोत्रादिमदः, अगोत्रा मुक्तिगामिनः, मुद! - गृद्ध एषणादिज्ञाता, अरत्याद्यभिभूय मौनेन व्याकरणं, एकस्य गत्यागती, हितं धर्म भाषेताऽनिदानः,अश्रद्दधानो वधाद्यपि कुर्यात्, अतो लब्धानुमानः कथयेत्, कर्मच्छन्दसी विवेचयेत्, भयावहानि रूपाणि, पराभिप्राय
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy