SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतांगे ॥ ५४ ॥ वधयुताः कुमार्गाश्रिताः, तपःसंयमादिमन्तः सन्मार्गकथकाः, मार्गकाfर्थकानि ( १३ ) १९८ ४१६-५१२ मार्गप्रश्नः, उत्तरे व्यवहारेण समुद्रतरणवत् मार्गात्संसारतरणं, षड्जीवनिकायानां आक्रान्तदुःखत्वाद्वधत्यागः, अहिंसा ज्ञानिनः सारः सर्ववधविरतिर्निर्वाणं, विरोधत्यागः, एषणासमितो धीरः, औद्देशिकपूतिकर्मवर्जी, सावद्यानुमतिरहितः । ५१३-१८ दानस्य विधिनिषेधयोनिषेधः । ५१९ - ३४ द्वीपसमो धर्माख्यायी, अज्ञानिनः समाधिहीनाः, बीजो २०२ २०३ दकादिभोजिनः ढङ्कादिवदशुभध्यायिनः, उन्मार्गगा दुःखिनः, सच्छिद्रनावारूढान्धवन्मिथ्यादृष्टिभ्रमणाः, काश्यपधर्मेण श्रोतस्तरणः ग्रामविरतः आत्मोपमो मानादिवर्जीनिर्वाणाभिसन्धी, उपधानवीर्यो भिक्षुः, भूतानां जगतीवन्मार्गाधारः, वातेन गिरिवदुपसर्गेण न विहन्येत, दत्तैषणो धीरो निर्वाणकाङ्क्षीति केवलिमतम् । २०७ एकादशं मार्गाध्ययनम् । ११६-२१ समवसरणनिक्षेपाः (६) भावे सप्रभेदं भावषट्कं क्रियाक्रियाज्ञानविनयवादाः, क्रिया वाद्यादीनां लक्षणं भेदाश्च, सम्यग्दृष्टयः क्रियावादिनः । २११ ५३५-५६ प्रवादिचतुष्कं अज्ञानिनां मृषावादित्वं, आत्मप्रमाणसर्वज्ञज्ञेयज्ञानानां सिद्धिः, सत्यासत्यसाध्वसाधुनिर्विशेषा वैनायिकाः, अक्रियावादिनो लवावशङ्किनः, ( नास्तिका बौद्धाश्च) नास्तिकानां बौद्धानां चासत्त्वप्रतिपादनेऽभावप्रतिपादने वा विपक्षाङ्गीकारान्मिश्रीभावः, साङ्ख्यानां चाक्रियत्वे, तेषां छलवादिता, विरूपशास्त्रता, शून्यवादनिराकरणं, सूर्यचन्द्रस्वरूपे विवादः, तत्सिद्धिश्च, स्वदेः सद्भावत्वं अष्टाङ्गनिमित्ते बृहत्क्रमः।। - ॥ ५४ ॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy