SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतांगे बृहत्क्रमः ॥ ५३॥ वित्, मातृस्थानवर्जी, अनुचिन्त्यव्याकर्ता, छन्नावादी, होलावावर्जकः, परगृहानिषण्णः, क्रीडावर्जी, अहासः, अनुत्सुकः, यतमानोऽप्रमत्तः, उपसर्गसहः, घाताक्रोशयोरक्रोधः, कामानीप्सुः, उपाचार्यमध्येता, सुप्राज्ञोपासकः,आत्मप्रज्ञो,धृतिमान्, गृहे दीपादर्शी, जीवितानवकाक्षः, गृद्धयारम्भमानादिवर्जकश्च निर्वाणसन्धाता । १८६ ॥ इति नवमं धर्माध्ययनम् ॥ १०३-६ नि० आदानपदेनाऽऽधनाम, गौणं समाधिः, भावसमाधिना प्रकृतं,समाधिनिक्षेपाः(६) भावे दर्शनज्ञानतपश्चारित्राणि । १८७ ३७३-६ अप्रतिज्ञोऽनिदानः, प्राण- ।४८८-९६ अक्रियात्मनां धर्माशानं, संयतः, अदत्तवर्जी, स्वाख्यात पृथक्छन्दोवादा असंयताः, अधर्मा, तीर्णविचिकित्सः, लाढः, जरामरवन् मूढो ममायति, मोआत्मतुलः, आयचयवर्जी, नि हवतो वित्तहरा अन्ये, पापपरि बतो विप्रमुक्तः, प्राणिदुःखादि वर्जी मेधावी, हिंसाप्रसूतानि दर्शी च समाधिमान् । १८९ दुःखानि, मृषावर्जनं समाधिः, ४७७-८७8 पापाकर्ताऽनतिपातादी अमूर्छादिगुणः, अनिदानो नवृत्तिमतो बन्धं समीक्ष्य समा गृहनिरपेक्षः समाधिमान् । १९४ धिमान् , समः प्रियाप्रियवर्जी, इति दशमं समाध्यध्ययनम् । पूजाद्यकामः, आधाकर्मादितो १०७-१५ नि० मार्गनिक्षेपाः (६) द्रव्ये बालत्वं, वैराद्वन्धं समीक्ष्य वि फलकलतान्दोलनादि (१४) माप्रमुक्तः, आसङ्गगृद्धिहिंस्रक र्गाः,भावे सुगतिफलमार्गे प्रकृतं, थाऽऽधाकर्मसंस्तवशोकवर्जी, दुर्गतिफले ३६३ पाषण्डिनः, एकत्वेक्षी, क्रोधादिवर्जकः, तु क्षेमक्षेमरूपचतुर्भङ्गी मार्गे, शाणादिस्पर्शसहः, समाधियुक्, नादिः सम्यग्मार्गः, चरकादिअकर्मपरिग्रहः, अमिश्रो मुनिः। १९२ / चीणों मिथ्यात्वमार्गः, गौरव ॥५३॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy