SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ आचाराङ्गे ॐ ३८ नि० द्रव्ये सचित्ताचित्तमिश्रमेदाः, भावे ज्ञानमनुभवश्च सञ्ज्ञा ॥ १६ ॥ १२ ३९ नि० अनुभवनसशा षोडशधा २ पूर्वाद्यागमनज्ञानाभावः केषाञ्चित् १३ ४० नि० दिगनिक्षेपाः (७) ४१, त्रयोदशप्रदेशावगाढं द्रव्यं द्रव्यदिक् ४२, क्षेत्रदिशो रुचकात् ४३,, दिग्नामानि ४४-४५, दिगविदिकस्वरूपम् ४६,, दिक्संस्थानम् ४७-४८, तापदिक्चतुष्टयज्ञानम् ४९-५०, मेरुलवणयोरुत्तरदक्षिणयोः स्थितिः ५१, प्रज्ञापकदिक (१८) ५२-५८, प्रज्ञापकदिग्ज्ञानं तन्नामानि च १५ ५९,” प्रज्ञापकदिक्संस्थानम् ६०, भावदिग्र (१८) निरूपणम् ६१-६२, प्रज्ञापकभावदिग्गुणनेन सर्वासु दिक्षु जीवाजीवानां गत्यागती ६३,, ज्ञानसञ्ज्ञाया अस्तिनास्तित्वम् १६ ३ औपपातिकेतरत्वे पूर्वपरभवज्ञानं च (आत्मसिद्धिः, ३६३ पाखण्डिनश्च) जातिस्मृत्यादिना ज्ञानम् ६४-६६ नि० विशिष्टसञ्ज्ञाकारणे ४ २७ ११ जीवितस्य परिवन्दनाद्यर्थं कर्म २६ १२ क्रियाविशेषपरिमाणनिश्चयः १३ कर्मारम्भपरिज्ञावान् मुनिः ॥ प्रथमोद्देशकः १ ॥ ६८ नि० पृथिव्या निक्षेपादीनि द्वाराणि (९) २८ ६९, पृथिव्या निक्षेपचतुष्टयम् ७०, द्रव्यभावपृथिवीवर्णनम् १९ १४ २९ निर्युक्तिगाथाः २० ७१ ७६ नि० सर्वलोके सूक्ष्माः, बादरे ५ आत्मवादिनो लोककर्मक्रियावादित्वम्२२ लक्ष्णाः (५) खराः (३६) ६ अनतिशयिनो मतिज्ञानेन सद्भावागमः २३७७-७८ नि० वर्णादिना योनिभेदाः ७ क्रियापरिमाणनिश्चयः ७९ नि० बादरे पर्याप्तापर्याप्तभेदानां तुल्य८ अपरिज्ञातकर्मणोऽपायप्रदर्शनं विषात्वं सूक्ष्मे च ३० कप्रदर्शनं वा ८०-८१ नि० वृक्षाद्यौषध्याद्युदाहरणेन ९ तस्य योनिभ्रमणं दुःखवेदनं च पृथ्वीभेदप्रदर्शनम् १० परिज्ञावर्णनम् २५ ८२ नि० असङ्ख्यपृथिवी जीवशरीराणां ६७ नि० सदसन्मतिहेतुभ्यां बन्धज्ञानम् २४ दृश्यत्वम् बृहत्क्रमः ।। ॥ १६ ॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy