SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ आचाराङ्गे बृहत्क्रमः॥ ॥१७॥ ८३ नि० चक्षुःस्पर्शागतपृथिवीशरीरकथ- ९८ नि० पृथ्वीकायस्याङ्गोपाङ्गरहितत्वेऽपि | १६ अन्धादिवत्पृथिवीसमारम्भे प्रवृत्त- ना नोपसंहारः, शेषाणामाज्ञाग्राहिता वेदनाऽस्तित्वम् | मतेरहितादि भोग्यफलप्राप्तिः ३७ का-४ नि० लक्षणद्वारे उदयलेश्याभेदाः (११) ९९ नि० वधद्वारे कुतीर्थिकस्वरूपम् । | १८ पृथिवीदण्डविरतो मुनिः ३९ ८५ नि० शरीरास्थिदृष्टान्तेन कठिनपृथि १०० नि० दृष्टान्तगर्भ कुतीर्थिकस्वरूपनि- | ॥ द्वितीय उद्देशकः ॥ .गमनम् | १०६ नि० अप्कायद्वाराणि भेदपरिमाणोवीशरीरे चेतनत्वम् ३१ १०१ नि०कृतकारितानुमतिभिर्वधः ८६-८८ नि० पृथिवीकायपरिमाणम् पभोगशस्त्रलक्षणेषु विशेषः १०२ नि० पृथिवीकायवधे निदानिदाभ्यां | १०७-१०८ नि० अप्कायस्य भेद८९ नि० क्षेत्रकालयोः सूक्ष्मवादरत्वम् ३२ | तदाश्रितान्यदृश्यादृश्यजीववधप्रदर्शनम् नानात्वं, बादरे पञ्च शुद्धोदकाद्याः ४० ९०नि० कालतः पृथ्वीकायपरिमाणम् | १०३ नि० पृथ्व्या वधे तनिश्रितानां सूक्ष्मा- १०९ नि० अपकायपरिमाणद्वारम् ९१ नि० पृथिवीकायानां परम्परमवगाहः । दीनां वधः | ११०नि० अप्कायलक्षणद्वारम् ९२-९३ नि० चक्रमणादिभि (१६)- १०४-१०५नि पृथ्वीवधविरता १११ नि० अएकायोपभोग ७)द्वारम् ४१ | । मनुष्याणां पृथ्व्या उपभोगः गुप्त्यादिमन्तश्चानगाराः | ९१२ ,, अप्कायवधप्रवर्तने हेतुः ९४ नि० सुखार्थे परदुःखोदीरकत्वम् १४ पृथ्वीहिंसका आर्तपरियूनादिमन्तः | ११३ ,, अपकाये शस्त्रद्वारम् ९५ नि० शस्त्रद्वारे हलकुलिकादिसमास- | १५ असङ्ख्येयजीवसङ्घातरूपा पृथिवी- | (उत्सिञ्चनादि ६) द्रव्यशस्त्रप्रतिपादनम् ३३ तिप्रदर्शनम् | ११४ नि० विभागतो द्रव्यभावशस्त्रम् ४२ ॥९६ नि० विभागद्रव्यभावशस्त्रप्रतिपादनम् १६ कृतकारितानुमतिभिः पृथिवीसमा- | ११५ ,, पृथिवीवदपकायस्य शेषद्वाराणि ९७ नि० पृथ्वीकाये वेदनाः रम्भे प्रवृत्तिप्रदर्शनम् | १९ अनगारखरूपम् ॥१७॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy