SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ आचाराने ॥ १५ ॥ ॥ अथ आचाराङ्गस्य बृहद्विषयानुक्रमः ॥ ॥ सूत्राणि ४०२ सूत्रगाथाः १४७ नियुक्तिगाथाः ३५६ ॥ १ नि० नियुक्तिकारमङ्गलं नियुक्तिकथनप्रतिज्ञा च ३ २ नि० आचारादीनि निक्षेपपदानि (१०) ४ ३ नि० चरणे षट् दिशि सप्त शेषेषु चत्वारः ४ नि० नामादिचतुष्टयस्य सर्वव्यापित्वम् ५ नि० आचाराङ्गयोर्निक्षेपचतुष्टयम् ६ नि० भावाचारे द्वाराणि (७) copte २८ नि० द्रव्यभावब्रह्मप्रतिपादनम् २९ नि० चरणनिक्षेपाः (६) १५ नि० महाव्रतानां सर्वद्रव्येष्ववतारः | ३० नि० गत्याहारगुणभेदेन भावचरणम् १६-१७ नि० सारद्वारेऽङ्गादीनां सारप्रदर्शनम् ३१-३२ नि० अध्ययननामानि १८ नि० ब्रह्मनिक्षेपाः (४) स्थापनायां ब्राह्मणस्योत्पत्तिः, वर्ण (७) वर्णान्तराणां (९) १९ नि० वर्णवर्णान्तरोत्पत्तिः च ८ | ३३-३४ नि० अध्ययनार्थाधिकाराः १० | ३५ नि० शस्त्रपरिशाया उद्देशार्थाधिकारः ३६ नि० शस्त्रनिक्षेपाः (४) द्रव्ये शस्त्राग्यादिः, भावे दुष्प्रयोगोऽविरतिश्च १२-१४ नि० समवतारद्वारे ब्रह्मचर्याध्ययनेषु चूडाSवतरणम् ७ ७ नि० आचारस्यैकार्थिकानि (१०) ८ नि० प्रवर्त्तनाद्वारेऽस्य प्रथमत्वम् ९ नि० प्रथमत्वे हेतुः २२ नि० वर्णान्तरनामानि १० नि० आचारायन्तं गणित्वम् | २३ नि० २५ नि० वर्णान्तरे हेतुः ११ नि० अध्ययनादिभिराचारस्य परिमाणम् २६-२७नि० वर्णान्तराणां संयोगोत्पत्तिः ९ ५ ६ २१ नि० सप्तवर्णप्रदर्शनम् २० नि० वर्णवर्णान्तरसङ्ख्या | ३७ नि० द्रव्यभावयोर्ज्ञानप्रत्याख्याने ( प्रासाददृष्टान्तः) १ केषाञ्चित्सञ्ज्ञाऽभावः ११ बृहत्क्रमः॥ ॥ १५ ॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy