SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ बृहत्क्रमः॥ सूत्रे श्री ॥५ सेलकज्ञातम् ।। भगवत्यंग-INI ६८ मृत्तिकातल्लेपापगमदृष्टान्तेन जी वानां गुरुलघुत्वम् । ॥ ६ तुम्बकज्ञातम् ॥ ॥१४२॥ ६९ राजगृहे धन्यभद्रयोरुज्झिताद्याः सुताः, कुटुम्बाधारस्थापनवि. चारः, मित्रादिमेलनभोजने, पञ्चशाल्यर्पणं, उज्झनभक्षण - रक्षणवपनानि, कुलं निमन्त्र्य पुनर्याच्या, शपथेन यथार्थस्वरूपाख्यानं, यथार्ह कार्यार्पण शेषाणां, रोहिण्याः कुलाधिपत्वं, पञ्चमहानत्योपनयः । १२ ॥७ रोहिणीज्ञातम् ॥ ७०,४-६, विदेहे निषधस्योत्त - रस्यां शीतोदाया दक्षिणस्यां सलिलावत्यां वीतशोका नगरी, इन्द्रकुम्भोद्यान, बलधारिण्योमहाबलः पुत्रः, सदायकमलश्री. प्रमुखपञ्चशतपत्नीपाणिग्रहणं, अचलाद्या बालवयस्याः, सर्वेषां दीक्षा, समानतपःकरणप्रतिज्ञा, महाबलेन अहंदादिस्थानकैस्तीर्थकृत्पदस्य मायया खीत्वस्य चार्जनं, सर्वेषां प्रतिमा, सिंहनिकीडितद्वयं, चारुपर्वतेऽनशनं, विजये देवत्वम् । ७७ १२४ ७१ प्रतिवुद्धिचन्द्रच्छायशङ्खरुक्मि दीनशत्रुजितशत्रूणां जन्म, मिथिलायां कुम्भकराश्याः प्रभावत्याः कुक्षौ महाबलस्याव - तारः, माल्यदोहदपूत्तिः, - जन्म। ७२-७३, ७-८ जन्ममहिमाद्यतिदेशः, मल्लीशरीरवर्णनं ७२७-८8 प्रतिबुद्धयादिबोधाय कनकप्रतिमायां प्रत्यहं कवलक्षेपः ७३। १३० ७४ संवत्सरप्रतिलेखफश्रीदामगण्डे न प्रतिबुद्ध्यागमनम् । १३२ ७५-७६, ७०-८७ अ. अन्निकस्य लवणे गमनं, योजनशतावगाहनं पिशाचागमनं, साकारप्रत्या - ख्यानं, अनेकधोपसर्गाः, शक्रेन्द्रप्रशंसाकथनं, कुण्डलयुगलार्पण ७५, शकटेन मिथिलायां गमनं, कुण्डलपरिधान मल्ल्या:, उच्छुल्कीकरणं, गम्भीरपत्तने गमनं, चम्पायां चन्द्रच्छायाय कुण्डलयुगलार्पणं, रूपाश्चर्येण M॥१४२॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy