SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ श्री बृहत्क्रमा भगवत्यंग ॥१४३॥ चन्द्रच्छायागमनम् ७8-८अ. ७६ । १४० ७७-७८ कुणालादेशे श्रावस्ती, सु. बाहुपुत्री चातुर्मासिकमज्जनकेन रुक्म्यागमनं ७७, बाणारस्यां शङ्खनृपः, कुण्डलसन्ध्यघटनेन सुवर्णकारश्रेणनिर्विषयता,शङ्खस्याग्रे मल्लीस्वरूपकथनं, शङ्खा गमनम् । ७८ । १४२ ७९ हस्तिनागपुरेऽदीनशत्रुः, मल्ल दत्तसभाचित्रणं, मल्लीरूपचित्रणं, कुमारस्य लज्जा, चित्रकराय रोषः, स्वरूपकथनं निविषयाशा, मल्लीचित्रदर्शनं, अ दीनशत्रोरागभनम् । १४४ ८०-८१, ९% काम्पील्ये जितशत्रुः, चोक्षापरिव्राजिकाया निरुत्तरता दासीकृता हेलनाद्याः, जितशत्रोः पार्चे गमनं, अवरोधगर्वः, कूपदर्दुरदृष्टान्तः, जितशत्रोरागमनं ८०, दृतषटकावमाननं, युगपद्यात्राग्रहण, कुम्भकपराजयः, मिथिलारोधः, मल्ल्यै चिन्ताकथनं, सर्वेषामाह्वान, प्रतिमादर्शनं, पराङ्मुखत्वमुपदेशः, जातिस्मरणं, सर्वेषां वैराग्य, प्रति गमनम् ८१ ।-९७ । १४८ ८२-८३ । १०-१५ इन्द्रागमनं, वर वरिकाघोषणं, कुम्भककृता महानसशाला ८२-१०-११ लोकान्तिकागमनं १२७, तीर्थप्रवर्तनप्रार्थना, तीर्थकराभिषेकः, शक्रादीन्द्रागमनं, अभिषेको वि भूषा शिबिका शक्रादिभिर्वहनं १३-१४, सिद्धान्नमस्कृत्य चारित्रप्रतिपत्तिः, मनःपर्यवज्ञानं, षट्शती परिवारः, राजकुमाराष्टकदीक्षा १५७, निष्क्रमणमहिमानन्तरं नन्दीश्वरेऽष्टाहिका, केवलज्ञानम् ८३ । १५३ ८४ देवासनचलनादि, जितशवादी नामागमनं, प्रव्रज्या, मोक्षा, भिषप्रमुखगणधरश्रमणादिवक्तव्यता, परिनिर्वाणमहिमाऽतिदेशः। ॥ इति मल्लिज्ञातम् ॥ ८५-८७ चम्पायां माकन्दी जिनपालित जिनरक्षितौ, एकादश लवण - यात्राः, पुनरनुशया गमनं ८५, ॥१४॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy