SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यंग सूत्रे ॥१४१॥ ण्डकग्रहणं ५४, शङ्कादेरुद्वर्त्तनादि, तद्वत्प्रवचने शङ्कितः, ५५, जिनदत्तपुत्रस्य मयूरपोतकनिपत्त्यादिः, प्रवचने निःशङ्कितस्योपनयः ५६ । ॥ तृतीयमण्डकज्ञातम् ॥ ५७ वाराणसीमृतगङ्गातीरहदे पापशृगालवर्णनं, दान्तादान्तकूर्मयोः सोपनययोर्वर्णनम् । ९९ ॥ ४ कूर्मज्ञातम् ॥ ५८ द्वारिकारैवतकपर्वतनन्दनवनसुरप्रिययक्षायतन कृष्णवर्णनम् । १०० ५९ स्थापत्यापुत्रनेमिसमवसरण कौ मुदीभेरीताडननेमिवन्दनानि । १०१ ६० स्थापत्यापुत्रवैराग्यनिरुपायानुमतिकृष्णप्राभृत स्वयंनिष्क्रमण - ९६ सत्कारकरणप्रतिज्ञा स्थापत्यापुत्रदीक्षानिरोधकामभोगदानदुरतिक्रमणीयकर्मक्षयप्रयोजनकथनं, परप्रव्रज्योत्साहनोद्घोषणानिष्क्रमणच्छत्रातिछत्रविद्याधरचारणदर्शनमातृशिक्षाप्रव्रज्या - सहस्रपरिवारबहिर्विहाराः । १०४ ६१-६२ सेलकपुरं, समूमिभागमुद्यानं, सेलको राजा मन्त्रिपच्ञशती, सर्वेषां श्रावकत्वं, सौगन्धिकीनगरी, नीलाशोकमु - द्यानं, सुदर्शनो नगर श्रेष्ठी, शुकः परिवाद, शौचमूलध - र्मनिरूपणं, सुदर्शनस्याङ्गीकारः, स्थापत्यापुत्रागमनं, विनयमूलधर्मप्ररूपणा, सुदर्शनप्रश्नोत्तरं, रुधिरलिप्तरुधिरक्षालनदृष्टान्ते न प्रतिबोधः, श्रावकत्वं, शुकस्यानादरः, शुकेन सह स्थापत्यापुत्रान्तिके गमनं, यात्रायापनीयादिप्रश्नोत्तराणि, धर्मकथा, परिव्राजक सहस्रेण दीक्षा, पुण्डरीके मोक्षः शुकस्य, ६१, सेलकदीक्षा, पुण्डरीके सिद्धिः ६२।११० ६३-६७ सेलकस्य रोगोद्भवः, म कृता चिकित्सायाच्ञा, यानशालागमनं, विकटेन रोगोपशान्तिः, सेलकस्य पार्श्वस्थता ६३, पन्थकं स्थापयित्वा शेषाणां विहारः ६४, चातुर्मासिकक्षा मणं प्रतिबोधः, विहार, ५ उपनयः, शेषान गारोपगमनं ६६ सेलकप्रमुखाणां पुण्डरीके निवृतिः ६७ ॥ ११३ बृहत् क्रमः ॥ ॥ १४१ ॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy