SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ शास्त्र समुच्चय. मेव साध्यं सूरीणां, कथमन्यथा 'कुवादियुक्त्यपव्याख्या निरासेन०' २९ 'पापश्रुतं सदा धीरैर्वज्यं नास्तिकदर्शनं' ११२ को विवादो नो, उपक्रमः । बुद्धिशून्येन सर्वथा' १२९ एवं वेदविहिताऽपि हिंसा दोषाय' १५७ 'इष्टेष्टाभ्यां विरुद्धता । दर्शनीया कुशास्त्राणां' १६१ 'सर्वमयुक्तिमत् २३१ 'यदुक्तं न्यायमानिना' २६९ इत्यादीन्यनेकानि वाक्यानि परमतानामसारताख्यापकानि ग्रनीयुरत्रैव, नहि कोऽपि विपश्चित् कमपि मान्यतया सत्यतया वा निर्धार्यानन्तरमेवंविधानि पूर्वोक्तानि वाक्यानि तत्र तत्र प्रयुंजीत, आग्रहाभावद्योतनाय तथादर्शनं तु न स्वस्य बाधकं, परेषां तु द्वेषनिराकरणेन सन्मार्गबोधदायकमिति देशनापटुभिरवश्यं विधेयमेवेत्यलं श्रद्धाहानिकराणां वार्तया । शास्त्रे चात्र विशेषेण नास्तिकवाममार्गभवविमोचकवैदिककालादिवादिब्रजसांख्यबौद्धाद्वैतमीमांसका निराचिकीर्षिताः, तथाच यः कोऽपि प्रालपत् यदुत श्रीहरिभद्रसूरयो यदि वेदान्तदर्शनमद्रक्ष्यन्नश्रयिष्यस्तदेवेति निरस्तं, यतः श्रीमद्भिरत्रैवानेकान्तजयपताकादौ च यदा तस्याद्वैतवादस्य समूलकाषंकषितता व्यधायि तदा कथं ते तं नाद्राक्षुरिति वक्तुमपि पार्यते कोविदैः ? । आत्मश्रद्धामूलकत्वादास्तिकतायाः २९ तः ११२ पर्यन्तैः श्लोकैर्निराकृतः नास्तिकः, स्वनिःश्रेयसप्राप्तये बन्धज्ञानस्यावश्यकत्वाद् पुण्यपापबंधहेतूनां १४१ पर्यन्तैः तज्ज्ञानं ख्यातं रागद्वेषयोर्भवकारणयोः परिहारमालंब्य कूटपथप्रवृत्तानां वाममार्गानां १४९ पर्यन्तैर्निरासः कूटदयाख्यायिनां भवविमोचकानां १५६ पर्यन्तैः पशुबिशसनजन्यस्वर्गपादिना वेदिकानां १६३ पर्यन्तैः कालस्तभावादिवादिना १९३ पर्यन्तैः ईश्वरकर्तृत्ववादिना २१०६ |पर्यन्तैः सांख्यानां २३७ पर्यवसानैः धर्मकीर्त्यादिबौद्धानां क्षणक्षयज्ञानमात्रासत्कार्यवासनादीनां ३७४ अन्तैः विज्ञानवादस्य ४१३ पर्यन्तैः | क्षणिकवादस्य ४६६ अवसानैः शून्यवादस्य च ४७६ पर्यन्तैर्निरासः, उत्पादादित्रयवत्तायाः सिद्धिः ५४२ पर्यन्तैः कृता, ब्रह्माद्वैतनिराकृतिः ५५२ पर्यन्तैः, मोक्षस्य सिद्धिः आगमस्य वाच्यवाचकभावस्य ज्ञानक्रियोभयस्य मुक्तेश्च साधनं ६९८ पर्यवसानैः श्लोकैः कृतं, तथाच ॥३ ॥ +
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy