SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ स्वरूपं शास्त्र All 'शतानी'त्यादि, शतानि सप्त श्लोकानां सङ्ख्ययाऽनुष्टुप्छन्दसां कृतः' उपरचितः, केन? इत्याह-आचार्यहहारि० रिभद्रेणेति कर्तुरिदं नाम, शास्त्रवार्तासमुच्चय इति प्रकरणस्य (नाम ॥ ६९९ ॥ प्रकरणं) निर्माय स्वप्रणिधानमुपदर्शय-18 जैनमता० नाह-कृत्वेत्यादि, कृत्वा प्रकरणमेतदिति ययाख्यातं तदाह, यद् 'अवाप्तं' प्राप्त किश्चिदिह मया 'कुशलं' पुण्यं | धिकारे | भवविरहबीजं मोक्षबीजम् 'अनर्घ' श्रेष्ठं 'लभतां' प्रामोतु भव्यो जनः 'तेन' पुण्येनेति । अनेन ग्रन्थकारो भववि रहं प्रत्यत्यन्तानुरागं तथा सर्वेषु कल्याणाशयम् असत्यामृषाभाषाविषयज्ञतां चाहेत्येवं प्रतिपत्तव्यम् ॥ ७००॥ ॥९ ॥ ॥ समाप्तेयं शास्त्रवार्तासमुच्चयटीका दिक्प्रदानाम्नी, कृतिः सिताम्बराचार्यहरिभद्रस्येति ॥ ग्रन्थानमपि चोद्देशादनुष्टुप्छन्दसां कृतम् । द्वे सहस्रे शते द्वे च, पञ्चाशच्चेति लेखनम् ॥१॥ RUSSAISISSARI इति सूरिपुरन्दरश्रीहरिभद्राचार्यरचितः खोपज्ञवृत्त्याऽलङ्कृतः श्रीशास्त्रवार्तासमुच्चयः समाप्तः। ॥९७॥ - - - - - - - - - - -
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy