________________
स्वरूपं
शास्त्र
All 'शतानी'त्यादि, शतानि सप्त श्लोकानां सङ्ख्ययाऽनुष्टुप्छन्दसां कृतः' उपरचितः, केन? इत्याह-आचार्यहहारि० रिभद्रेणेति कर्तुरिदं नाम, शास्त्रवार्तासमुच्चय इति प्रकरणस्य (नाम ॥ ६९९ ॥ प्रकरणं) निर्माय स्वप्रणिधानमुपदर्शय-18 जैनमता० नाह-कृत्वेत्यादि, कृत्वा प्रकरणमेतदिति ययाख्यातं तदाह, यद् 'अवाप्तं' प्राप्त किश्चिदिह मया 'कुशलं' पुण्यं | धिकारे | भवविरहबीजं मोक्षबीजम् 'अनर्घ' श्रेष्ठं 'लभतां' प्रामोतु भव्यो जनः 'तेन' पुण्येनेति । अनेन ग्रन्थकारो भववि
रहं प्रत्यत्यन्तानुरागं तथा सर्वेषु कल्याणाशयम् असत्यामृषाभाषाविषयज्ञतां चाहेत्येवं प्रतिपत्तव्यम् ॥ ७००॥ ॥९ ॥
॥ समाप्तेयं शास्त्रवार्तासमुच्चयटीका दिक्प्रदानाम्नी, कृतिः सिताम्बराचार्यहरिभद्रस्येति ॥ ग्रन्थानमपि चोद्देशादनुष्टुप्छन्दसां कृतम् । द्वे सहस्रे शते द्वे च, पञ्चाशच्चेति लेखनम् ॥१॥
RUSSAISISSARI
इति सूरिपुरन्दरश्रीहरिभद्राचार्यरचितः खोपज्ञवृत्त्याऽलङ्कृतः
श्रीशास्त्रवार्तासमुच्चयः समाप्तः।
॥९७॥
-
-
-
-
-
-
-
-
-
-
-