SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ अकारादिसूची। शास्त्र पृथिव्यादिमहाभूत०३० प्रत्यक्षाभासभावेऽपि १४१ प्रातिभालोचनं तावत् समुच्चय. प्रकाशैकस्वभावं हि ३९३ प्रत्यक्षेण प्रमाणेन ५८१ प्रामाण्य रूपविषये * प्रकृत्यसुन्दरं ह्येवम् १५ प्रत्यभिज्ञाबलाचैतत् ५३२ फ. ॥१०॥ |5|| प्रकृत्यैव तथाभूतम् ४०८ प्रत्येकं तस्य तद्भावे ३११ फलं शानक्रियायोगे प्रणम्य परमात्मानम् प्रत्येकमसती तेषु ४४ फलं ददाति चेत् सर्वम् प्रतिक्षिप्तं च यत् सत्त्वा० २७२ प्रदीपादिवदिष्टश्चेत् ६०६ ब. प्रतिक्षिप्तं च यद् भेदा० ५२३ . प्रदीर्घाध्यवसायेन ३५१ बठरश्च तपस्वी च प्रतिक्षिप्तं च तद् हेतोः २९९ प्रधानाद् महतो भावः २१२ बन्धादृते न संसारः प्रतिपक्षखभावेन । १२४ प्रतिपक्षागमानां च १४० प्रधानोद्भवमन्ये तु २११ बहूनामपि संमोहः प्रतिबिम्बोदयोऽप्यस्य २२३ प्रभूतानां च नैकत्र ३०६ बुद्धावर्णेऽपि चादोषः प्रतीत्या बाध्यते यो यत् १२५ प्रमाणपश्चकावृत्तिः ५९७ बुद्धवं भवनैर्गुण्यम् प्रत्यक्षस्यापि तत्त्याज्यम् ८९ प्रमाणमन्तरेणापि ४७२ बोधमात्रस्य तद्भावे प्रत्यक्षानुपलम्भाभ्याम् ३४४ प्रवर्तमान एवं च ५७२ बोधमात्रातिरिक्तं तत् SMSMSAMSUSMSROSHASTMAL ६३४ ब्रह्महत्यानिदेशानु० ६०० ब्रुवते शून्यमन्ये तु | भ. ६८२ भावमात्रं तदिष्टं चेत् ४९२] २००भावस्याभवनं यत् तत् २७३| भावेऽपि च प्रमाणस्य ५४८ ६९१ भावे चास्या बलादेकम् ४५७ २२६ भावे ह्येष विकल्प: स्यात् २७० ६१८ भूतानां तत्स्वभावत्वा० ६७२ भूतिर्येषां क्रिया सोक्ता ४४२ ५६६ भेदे तदलं यस्मात् १०४ भोगमुक्तिफलो धर्मः २३ १०३ भोग्यं च विश्वसत्त्वानां ॥१०॥ खाना १७८
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy