SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २४ नंद्या ० प्रशंसा देवागमः विन्दुसक क्रीडा, | ४६१-४६४ इन्द्रागमः पारणं, अभिप्रदाः। लेखशालोपनयनं पृच्छा ऐन्द्रव्या (५) शूलपाणिः, वेदनाः, स्वप्नाः, अच्छन्दुकश्च १८८ करणं, विवाहः, भोगाः सन्तानं, दीक्षा १८३ | ११२ ११४४ शूलपाण्युपसर्गाः १९४ ४५९-४६० सांवत्सरिकदानादि, लोकान्ति- (१ प्र. ) निमित्ते, अच्छन्दकद्वेषः । बोधादि, दीक्षापरिणामे निरन्तरं ४६५-४६६ अङ्गुलीच्छेदचौर्यादि, कंटके देवसंचारः, चन्द्रप्रभा शिबिका तत्प्रव च । माणवर्णनं, अलङ्कारः, षष्ठभक्तं, ले- ४६७-४७१ चण्डकौशिकः, उत्तरवाचालायां पारणं नैयकराजवन्दनं कम्बलम्ब - श्याशुद्धिः, इन्द्रचामरवीजनं, भक्तिर्गङ्गायाम् । १९७ शिविकोरपाटनं, पुष्पवृष्टिः, गगनतलशोभा, वाजित्राणि ज्ञातखण्डवनागमः लोचः, केशानां क्षीरोदधिनयनं, तूष्णीकता, व्रतं मनः पर्यायः, मुहुबशेषे कूर्मारग्रामगमनं १८३] | ४७२- ५३८ सामुद्रिकः पुष्यो, गोशालः, विजयानन्दसुन्दैः पारणानि, कोल्लाके गोशालप्रत्रज्या, सुवर्णखले नियति - महः, नन्दोपनन्दौ, दाहः, चम्पायां चतुर्मासः, काला सिंहः, पत्रालके स्कन्धः कुमारायां मुनिचन्द्रः, सोमाजयन्तीभ्यां मोचनं, पृष्ठचम्पा, कृतङ्गले द्ररिद्रस्थविराः, गोशालपात्रे मांस, अक्षिविक्रिया मुखत्रासः, मण्डपब्वालनं, कालहस्त्युपसर्गः, पूर्णकलशे शक्रागमः भद्रिकायां चातुर्मासी, अच्छार्याभक्तं, नन्दिषेणाचार्यः, विजयाप्रगल्भे, गोशालवाहनं, वैशाल्यां शकागमः, विभेलकमहिमा, तापस्युपसर्गः, शालिशीर्षे लोकावधिः, भद्रिकाचतुर्मासी, गोशालागमः, आळमिकाचतुर्मासः, कुण्डा के मर्दने च गोशालचेष्टा, कटपूतना, उत्पलः, वग्गुरपूजा, दन्तुर ि
SR No.600306
Book TitleNandyadigathadyakaradiyuto Vishayanukram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherAgamoday Samiti
Publication Year1928
Total Pages374
LanguageSanskrit
ClassificationManuscript & agam_index
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy