SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ नन्द्यादि सप्तके आवश्यके | उपोद्घाते श्रीवीरसम वसरण | गणधरसामाचार्यादि ॥१३९॥ हसनं, वनलाढे गोशालबन्धः, रा- तारः,शक्रेशानजनकधरणभूतानन्दाः, विधिः, सामायिकविधानरूपप्रमोजगृहे चतुर्मासी, लाढावत्रशुद्धभूम्यो- वैशाल्यां चतुर्मासी, चमरोत्पातः, त्तरोतपरिणामवृत्तिदानदेवमाल्याविहारः, वर्षारात्रश्च, तिलस्तम्बः, सनत्कुमारागमः, नन्दीमहिमा गो- नयानि २३० गोब्बरे वैश्यायनः, शीतलेश्यामो पशिक्षा, माषाभिग्रहः, सनत्कुमा-५४४-५९०,११६*११९४ अवृत्तपूर्वे म. चनं, वैशाल्यां शङ्खपूजा, चित्रपूजा, रमाहेन्द्रागमः, वादिशिरश्छेदः, चवाणिज्ये आनन्दकथिता ज्ञानोत्पत्तिः, हर्द्धिकागमे वा समवसरणरचना, श्रावस्त्यां चतुर्मासी भद्राद्याः प्रतिमाः म्पाचतुर्मासी, यक्षसेवा स्वातिदत्त- प्राकारादिविधिः, आद्यान्तपौरुष्योबहुलिकागृहे दिव्यानि, पेढाले एक प्रश्नाः, नाट्यज्ञानोत्पत्तिकथने, देशना, कमलनवकं,प्रतिमाः,आमेथ्यां रात्रिकी, शक्रप्रशंसा, सङ्गमकागमः, चमरागमः, कैवल्यं तपःसंख्या २२८ गणिः, रूपातिशयः, पर्षदां निवेशः, विंशतिरुपसर्गाः, चौरकाणाक्ष्यजलि- ॥इति वीरजिनादिवक्तव्यता ॥ द्वितीये तिर्यञ्चः, तृतीये यानानि, विटपिशाचोन्मत्तरूपाणि, शक्रकृतो सामायिककथा, तद्विधिश्व, द्वादश॥अथ समवसरणवक्तव्यता ॥ | यात्रादिपृच्छा, वध्यादेशः सप्तकृत्वो योजन्या आगमः, गणधरादिको रज्जुमोक्षः, कौशिककृतो मोक्षः, ब्रज-५३९-५४२ महसेने द्वितीयं समवसरणं, सो रूपक्रमः, प्रशस्तसंहननादिः, अनुप्रामे पारणं, मन्दरे निर्वासनं, हरिहरि- मिलयज्ञः, देवमहिमा । मोदना, युगपदुत्तराणि, स्वस्वगी:पसहस्कन्दप्रतिमामहिमा, चन्द्रसूर्याव- ११५४५४३ ज्ञानोत्पादमहिमा समवसरणे रिणामः, कीढीदासी, चन्यादेः प्री CARRORANGESGAMANAM ॥१३९ ॥
SR No.600306
Book TitleNandyadigathadyakaradiyuto Vishayanukram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherAgamoday Samiti
Publication Year1928
Total Pages374
LanguageSanskrit
ClassificationManuscript & agam_index
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy