________________
नन्यादिवहद्विषयानु
क्रमे
आवश्यकबृ. विषयानुक्रमः
॥१३८॥
३९-४३४ वासुबलदेवानां खरूपनामशत्रवः ४२२-४६२ मरीचे निर्देशा, पदवीत्रय, वन्दन) सिंदानं महाशुक्र, त्रिपृष्ठः सप्तम्या |३७६-३९० तीर्थकराणां वर्णप्रमाणगोत्रपुर- प्रशंसा, मदश्च १६७
प्रियमित्रः महशुक्रे नन्दनः, पुष्पो- जननीजनकगतयः १६०
४३३.४३४ अष्टापदे गमनं, दशसाहरुया सरे(अन्तराऽन्तरा संसारश्च)१७१ मोक्षः १६८
४५५६ विशतिस्थानकादीनि १७७ | ३९१-४०१ चक्रवर्तिनां वर्णप्रमाणायुःपुर
पुन४३५ निर्वाणं, चिता, सक्थीनि, स्तूपाः, ४५७ देवानन्दाकुक्षाववतारः १७८ ____ मातापितृगतयः १६१ .
याचकाः, आहिताग्नयः १६९४५८ खनापहाराभिमहादीनि द्वाराणि ४|४०२-४१५ वासुबलदेवानां वर्णप्रमाणगोत्रा- ४५४ स्तूपाश्चैत्यम्
..४६-१११४ व्युत्क्रान्तौ खप्ना, सहरणवियुःपुरमातापितृपर्यायगतिनिदा- ४३६ आदर्शगृह, मुद्रिकापातः, ज्ञानं दीक्षा चारः, चक्रपादय उत्तमकुले नैगमेषिनानि १६२ च भरतस्य
कथनं, त्रिशलाकुक्षौ संक्रमः, स्वप्ना(१-१७) जिनान्तराणि प्र. १६४ ४३७-४३९ मरीचेर्दुर्वचनं, तत्फलं, ब्रह्मदेव- .पहारः, स्वप्नदर्शनं, सप्तमेऽभिग्रहः,
लोकः कपिलः, (षष्टित) १७० ४१६-४२० जिनान्तरे चक्रवर्तिवासु
साधिकनवमासां चैत्रशुक्लत्रयोदश्यां
जन्म, आभरणाविवृष्टिः, इन्द्रागमः, ४४०-४५० कौशिकः, पुष्पमित्रः, सौधर्म, देवाः १६५
देवतुष्टिः, देवागमः,मन्दरेऽभिषेकः, ४२१ चक्रिवासुदेवान्तराणि १६६
अग्निद्योतः, ईशाने, अग्निभूतिः, सनत्कुमारे, भारद्वाजा, माहेन्द्रे,
जनन्यर्पणं, क्षौमादि, रत्नानयनं, ४४४ भरत जिनप्रश्नाः १६७
स्थावरः, ब्रह्मलोके, विश्वभूतिः, वृद्धिः, वर्णनं, जातिस्मरणं, शक्क
॥१३८॥