SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २१६-२२० अर्वाक् संवत्सरात्कोट्यधिकं वर- | ३१४-३१६ चैत्रकृष्णाष्टम्यां सुदर्शनया चतुः | ३४८-३४९ षट्खण्डविजयः, वरिकापूर्वं दानं, संवत्सरदान द्रव्यसंख्या २२१-२२३ जिनानामभिषेक स्त्रीराज्यवि चारः । १३६ २२४-२३२ दीक्षापरिवारो वय उपधितपः सहस्रीयुतस्य प्रव्रज्या विहारश्च | ३१७ - ३२२ आहारालाभात्तापसाः, नमिवि नम्योर्विद्याधरत्वं कन्यादिभिर्निमब्रणं, संवत्सरेणेक्षुरसमिक्षा पञ्च दिव्यानि श्रेयांसात्पारणं, तक्षशिलागमनम् १४३ स्थानकाला: | २३३ - २३७ विषयसेवाविहारपरीषद्दजीवाधुपलम्भश्रुतोपलम्भव्रतसंयमाः १३७ २३८-३०५ छद्मस्थकालत पोज्ञानोत्पादतत्क्षेत्रतपः परिवार तीर्थगणगणधर देशनापर्याय कुमारत्वादिश्रामण्यद्वाराणि १३८ ३०६- ३१३ निर्वाणतपः स्थानपरिवाराः (प्रथमानुयोगात) प्रकृतं च १४२ | ३२३-३३४ जिनपारणस्थानदातृवृष्टिदातृगतयः १४६ | ३३५-३४१ धर्मचक्रमनार्यविहारः पुरिमताले केवलं पञ्च महाव्रतानि, ज्ञानमहिमा च । १४८ ३४२-३४७ ज्ञानचक्रोत्पातौ, तातपूजा, मरु देवी निर्गमः, पुत्रादेर्मरीचेश्व दीक्षा सुन्दरीप्र व्रज्या, भ्रातृदीक्षा च १५२ ३२-३७x युद्धपञ्चकं बाहुबलिनो दीक्षा भगिन्यागमः केवलं भरतभोगाः, मरीचेर्दी क्षाध्ययने ५५२ ३५० - ३६१ उद्वेगः, पारिव्राज्यं, उपदेशः, शिष्यार्पणं च । १५४ | ३६२-३६५ समवसरणं, ब्राह्मणानुवृत्तिरर्द्धभताधिपता च दण्डवीर्यं यावत्, कालेन मिथ्यात्वं, षष्ठे मास्यनुयोगः १५७ ३६६ ब्राह्मणदानं वेदकृति (९) द्वाराणि । १५८ ३६७-३६८ चक्रिपृच्छा, चक्रयादीनां (१०), जिन पृच्छा । ३८४३६९-३७५ तीर्थङ्कराः (२३) चक्रिणां प्रश्नो नामानि च १५९
SR No.600306
Book TitleNandyadigathadyakaradiyuto Vishayanukram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherAgamoday Samiti
Publication Year1928
Total Pages374
LanguageSanskrit
ClassificationManuscript & agam_index
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy