SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा- ॥२७॥ %E सत्यमस्त्रेयं ब्रह्मपालनम् । संतोषः संयमः शौचं सधमा मुक्तिदायकः ॥ ७६ ॥ एवं परीक्ष्य खमतिप्रयोगात् श्रुताव-18 बोधावरणप्रचारैः । गृहाति धर्म किल हेमवद्यः स सर्वदा सर्वसुखाश्रयः स्यात् ॥ ७७ ॥ ॥ इति श्रीतपागच्छालङ्कारश्रीसोमसुन्दरसूरिशिष्यश्रीजिनमण्डनगणिनिर्मिते धर्मपरीक्षाशास्त्रे चतुर्थगुण. वर्णनो नाम पञ्चमः परिच्छेदः ॥५॥ 4 E5+5+5+ अथ पञ्चमगुणखरूपमाहधम्मो अणुकूलगई सया जियाणं सुजायरूवं च । आवस्सयाईरूवो विहिणा विहिओ हवइ सययं ॥१॥ इह सम्यग्ज्ञानदर्शनपूर्वनिरतीचारविधिविशुद्धषडावश्यकादिक्रियात्मकः सर्वत्र जात्यकनकवद्विपन्निवारणेन संपदानेन चानुकूलगतिः सहायो भवति, न तु मातृस्थानादिना निर्मितः । यतः सवत्थ माइठाणं न पयट्टए भावओ अ धम्ममि । जाणतो अप्पाणं जाओ वीरो इहं दुहिजो ॥१॥ कोडि बाय कागिणिगहणं पावाण न उण धम्मस्स । धन्नो अचरणजुत्तो सुभावसारोसया होइ॥२॥ तथाया प्रदक्षिणावर्त करोति कनकं किल । ताप्यमानं ज्वलाही धचे तेजोऽधिकं पुनः ॥ १॥ निषयानुष्ठितो ॥२७॥ 5 3:
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy