________________
धर्मपरीक्षा- ॥२७॥
%E
सत्यमस्त्रेयं ब्रह्मपालनम् । संतोषः संयमः शौचं सधमा मुक्तिदायकः ॥ ७६ ॥ एवं परीक्ष्य खमतिप्रयोगात् श्रुताव-18 बोधावरणप्रचारैः । गृहाति धर्म किल हेमवद्यः स सर्वदा सर्वसुखाश्रयः स्यात् ॥ ७७ ॥ ॥ इति श्रीतपागच्छालङ्कारश्रीसोमसुन्दरसूरिशिष्यश्रीजिनमण्डनगणिनिर्मिते धर्मपरीक्षाशास्त्रे चतुर्थगुण.
वर्णनो नाम पञ्चमः परिच्छेदः ॥५॥
4
E5+5+5+
अथ पञ्चमगुणखरूपमाहधम्मो अणुकूलगई सया जियाणं सुजायरूवं च । आवस्सयाईरूवो विहिणा विहिओ हवइ सययं ॥१॥
इह सम्यग्ज्ञानदर्शनपूर्वनिरतीचारविधिविशुद्धषडावश्यकादिक्रियात्मकः सर्वत्र जात्यकनकवद्विपन्निवारणेन संपदानेन चानुकूलगतिः सहायो भवति, न तु मातृस्थानादिना निर्मितः । यतः
सवत्थ माइठाणं न पयट्टए भावओ अ धम्ममि । जाणतो अप्पाणं जाओ वीरो इहं दुहिजो ॥१॥ कोडि बाय कागिणिगहणं पावाण न उण धम्मस्स । धन्नो अचरणजुत्तो सुभावसारोसया होइ॥२॥ तथाया प्रदक्षिणावर्त करोति कनकं किल । ताप्यमानं ज्वलाही धचे तेजोऽधिकं पुनः ॥ १॥ निषयानुष्ठितो
॥२७॥
5
3: