SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा चतुर्थः परिच्छेद: ॥२६॥ यह धर्मः सम्बगज्ञानक्रियारूप एव मोक्षवीजतया प्रसिद्धो ग्रामः। यतःशानक्रियात्मको धर्मो द्विधोक्तः सिद्धिसाधकः । आयो भवेदमव्येऽपि द्वितीयो भव्य एव हि ॥१॥ यतः__“जो अकिरियावाई सो भविओ अभविओ वा नियमा किण्हपक्खितो । जो किरियावाई नियमा भविओ सुक्कपक्खिओ अंतो पुग्गलपरियट्टस्स नियमा सिज्झई । सम्मट्टिी मिच्छदिट्टी वा हुजा ॥” इति श्रीदशाश्रुतस्कन्धाव-17 चूर्णी श्रावकप्रतिमाधिकारे ॥ न ज्ञानं केवलं मुक्त्यै न क्रिया केवला भवेत् । संयोगादुमयोः सम्यग्मुक्तिमाहुर्मनीषिणः ॥ १॥ देवसद्गुरुसबादिगरिष्ठेषु गुणैस्तथा । सोऽपि प्रशंसनीयः सात्सम्यग्विनयपूर्वकः ॥२॥ यतः सब वि तवविसेसा नियमविसेसा गुणविसेसा य । विणयोवयारकलिया मुक्खफला इंति नियमेण ॥ १॥ विषो सासणे मूलं विणजो संजओ मवे। विणयाजो विप्पमुक्कस्स को धम्मो को तवो ॥२॥ .. सम्यग्विनयसंशुद्धकर्मणाराधिताः किल । गुरुदेवनृपाद्यास्तु सुप्रसन्नाः फलप्रदाः ॥१॥ वर्ष बाहुबलिखामी कायोत्सर्गोपवास्वपि । न प्राप केवलज्ञानं विनयातिक्रमे सति ॥२॥ विनयः खगुरोर्भक्त्या गुरुभक्तिस्तु वस्तुतः। प्रत्यक्षेऽपि परोक्षेऽपि तदनुग्रहचिन्तनात् ॥३॥ यथा सालमहासालराजर्षिभ्यां तपो बिना । आसादि केवलज्ञानं गुरुवात्सल्यसंस्तवात् ॥ ४॥ पिठरो गागलिर्भूमान् तन्माता च यशोमती । खगुरोर्वहुमानेन मे झानं हि पञ्चमम्
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy