SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ तृतीयपरिच्छेदः धर्मपरीक्षा- सधैजैनधर्ममार्गतिरस्कृतैः ॥ ३५॥ युग्मम् ॥ मधे मांसे मधुनि च नवनीते तक्रतो बहिनीते । उत्पद्यन्ते विपद्यन्ते तद्वर्णास्तत्र जन्तवः ॥ ३६॥ सप्तयामेषु दग्धेषु वह्निना यदषं भवेत् । तदेतजायते पापं मधुविन्दुप्रभक्षणे ॥ ३७॥ ॥१९॥ यावन्ति पशुरोमाणि तावत्कृत्योऽत्र मारणम् । वृथापशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि ॥३८॥ वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः। यो मांसानि न खादेत तयोस्तुल्यं फलं भवेत् ॥ ३९ ॥ इत्याकर्ण्य द्विजेनोक्तं देहनिःस्पृहचेतसा । खजनानां पुरस्ताभ्यां तैश्च राज्ञो निवेदितम् ॥ ४०॥ ततस्तत्रागतो राजा खजनवजसंयुतः। शास्त्रेण | तं चिकित्सायां प्रवर्तयितुमुद्यतः ॥४१॥ यथा- .. शरीरं धर्मसंयुक्तं रक्षणीयं प्रयत्नतः। शरीरात् स्रवते धर्मः पर्वतात्सलिलं यथा ॥४२॥ आत्मानं सर्वतो रक्ष्यं प्राहुर्धर्मविदो जनाः। यच्छरीरं हि सर्वेषां धर्मसाधनमादिमम् ॥४३॥ जीवन् भद्राण्यवाप्नोति जीवन् पुण्यं करोति च । मृतस्य देहनाशोऽस्ति धर्मव्युपरमस्तथा ॥ ४४ ॥ सवत्थ संजमं संजमाउ अप्पाणमेव रक्खिजा। मुच्चइ अइवायाओ पुणो विसोही नयाविरई ॥४५॥ वैद्योक्तरोषधेरेभिर्निजदेहप्रतिक्रियाम् । तस्मात्कारय सद्बुद्धे । लामालाभौ विचारय ॥ ४६॥ एवं प्रज्ञाप्यमानोऽपि भूपादिभिरनेकधा । नरेन्द्रादीन् जगादेवं धर्मापेक्षिमना असौ ॥४७॥ निकाचितं कृतं कर्म दुर्लक्ष्यं धुसदामपि । भोगेनैव विलीयेत तपसा दुस्तपेन वा ॥४८॥ यस्मिन है देशे यदा काले वयसा यादृशेन च । कृतं शुभाशुभं कर्म तथा तेन भुज्यते ॥ ४९ ॥ यस्मात्पापेन दुःखानि 4%94%ERRACRORSCOCA CASS * ॥ * *
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy