________________
धर्मपरीक्षा-1
तृतीय
परिच्छेदः
॥१८॥
दानैर्दयाभिरपि संयतदेवताहदुर्वर्चनाप्रणतिमिश्च जपैस्तपोमिः।
इत्युक्तपुण्यनिचयैरपचीयमानाः प्राक्पापजा यदि रुजःप्रशमं प्रयान्ति ॥१॥ यद्यारोग्यसमीहाऽस्ति भवतः सर्वदेहिनाम् । कायेन मनसा वाचा यथाशक्ति दयां कुरु ॥१०॥ साधुश्रावकयोर्योग्यं सद्धर्मो द्विविधः स्मृतः । सम्यग्दर्शनसंशुद्धः सर्वाभीष्टफलप्रदः ॥ ११॥ इत्यादिदेशनां श्रुत्वा सम्यक्त्वं प्रतिपद्य सः । पञ्चाणुव्रतरूपेऽभूत् श्राद्धधर्मे दृढाशयः ॥ १२ ॥ निःशेषं श्रावकाचारं ज्ञात्वा वातभवस्थितिः। मद्यं मांसं नवनीतं मधूदुम्बरपञ्चकम् ॥ १३॥ अभक्ष्यानन्तकायादिबहुवीजफलानि च । त्रिविधं त्रिविधेनेष तत्याज द्विजपुङ्गवः ॥ १४ ॥ संपद्यमानसर्वाङ्गचिकित्सायोगसंपदा । रोगाधिसहनं तेन कुर्वतेति विचिन्तितम् ॥ १५॥ पुनरपि सहनीयो दुःखभारस्त्वयाऽयं न खलु भवति नाशः कर्मणां प्राकृतानाम् । इति सह गणयित्वा यद्यदायाति सम्यक् सदसदतिविवेकोऽन्यत्र भूयः कुतस्ते ॥ १६ ॥ अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ॥ १७॥ एवं हि सहमानस्य तस्य तीव्रामयव्यथाम् । प्रशंसामन्यदा देवाधिपतिः संसदि व्यधात् ॥ १८॥ अहो! सात्त्विकमूर्द्धन्यो रोगनामा द्विजोत्तमः । सत्यामपि गृहे सर्वचिकित्सोपायसंपदि ॥ १९ ॥ खदेहेऽपि निरापेक्ष्यमना धर्मकतत्परः । तितिक्षति व्यथामेवं नानारोगसमुद्भवाम् ॥२०॥ तद्वाक्याश्रद्धया चान्तौ वैद्यरूपधरौ सुरौ । उभौ तत्र समागत्य ब्रूतः स्म द्विजपुङ्गवम् ॥२१॥ यथा भो ब्रामणप्रष्ठ ! सर्वव्याधिविवर्जितम् ।
॥१८॥