________________
धर्मपरीक्षा॥१७॥
तृतीयपरिच्छेदः
जगाम सः॥१२६॥ कुतीर्थिकप्रणीतानि मिथ्याकृत्यान्यनेकशः। अतात्त्विकजनसान्तप्रीतये स्वुर्वथातथम् ॥१२७॥ देवत्वं पर्वतादीनां तीर्थत्वं पयसामपि । वृक्षारोपेषु पुण्याप्तिः पशूनामिह पूज्यता ॥ १२८ ॥ रजनीभोजने पुण्यं धर्म स्वानेन वारिणः । खर्गसंपत्समीहा च हिंसातो यज्ञकर्मभिः ॥ १२९ ॥ इत्याद्यनेकमिश्यात्वविषदोपापहारकः । धर्मः सत्कृत्यसंशुद्धः सम्यक सेव्यः शिवार्थिना ॥ १३० ॥ एवं महामोहविषार्तिहर्ता धर्मो भवेजात्यसुवर्णवन्नृणाम् । श्रीवाक्पतेः क्षोणिपतेरिव क्रमात्सर्वाङ्गसौख्योत्तमहर्षवर्षी ॥ १३१ ॥ इति श्रीसोमसुन्दरसूरिविनेयश्रीजिनमण्डनगणिनिर्मिते धर्मपरीक्षाप्रन्थे प्रथमगुणवर्णनो
द्वितीयः परिच्छेदः ॥ २॥
अथ द्वितीयगुणमाहवरनाणकिरिअरूवो सोवन्नरसायणं व जिणधम्मो । सेविजंतो कम्मामयहरणो निधुई देहे ॥१॥ इह यथावस्थितदेवगुरुधर्मरूपतत्त्वत्रयजीवाजीवादिपदार्थसार्थसम्यग्ज्ञानश्रद्धानपूर्वकः सम्यगनुष्ठानविधिवत्पालनरूपः श्रीजिनोक्तधर्मः कुमारकनकवद्वाखान्तरङ्गामयहरणेन सौभाग्यारोग्यापादनपटुर्नितिदायको भवति ॥ यतः
सम्यग्दर्शनशुद्ध पो ज्ञानं विरतिमेव चानोति । दुःखनिमित्तमपीदं तेन सुलब्धं भवपि जन्म ॥१॥
25