SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा प्रथमपरिच्छेदः - AAAAAAAA विकृतिद्विकयोगतः। द्रव्यद्वादशकं रात्रौ चतुर्धाऽऽहारवर्जनम् ॥ २१॥ सचित्तवर्जनं नागवल्लीपत्राष्टकं विना।। भोगस्तु फलपुष्पादेवपूजापुरस्सरम् ॥ २२ ॥ चतुर्धाहारसंन्यासः पाक्षिकादिषु पर्वसु । स्नानारम्भक्रियाब्रह्म तत्र त्यागपुरस्सरम् ॥ २३ ॥राजमान्यपुरश्रेष्ठिपदादिपरिहारतः। अनर्थजानि पापानि त्यजामि निखिलान्यपि ॥२४॥ सावधव्यापृतित्यागात्सामायिकत्रतं मया । सर्वाङ्गिसमतारूपं विधेयं संध्ययोर्द्वयोः ॥ २५॥ पुण्यहेतु चतुर्धाऽपि सामग्र्यां पौषधवतम् । दीनाङ्गिषु यथाशक्ति देयं दानं सुखप्रदम् ॥ २६॥ एवं खीकुर्वतो धर्म तस्यारम्भनिवृत्तिजम् । कर्मान्तरायजं पापं विलीनं तदहो! क्षणात् ॥ २७॥ सत्प्रवृत्तिभवं पुण्यं सुखं दत्वे प्रवृत्तिजम् । असत्कायेनिवृत्तिषु शर्म निर्वृतिसंभवम् ॥ २८ ॥तीर्णप्रायभवाम्भोधिर्भवभोगेषु निःस्पृहः। निवृत्तिधर्मनिष्ठात्मा कश्चिदेव भवेन्महान् ॥ २९॥ अथाहयेकादशे सायं कृतावश्यकसक्रियम् । परमेष्ठिमहामन्त्रजापनिष्पापमानसम् ॥३०॥ शयानं सुखशय्यायां तमासां सुखनिद्रया। खप्ने पद्मा समागत्य तं जगाद प्रमोदभाग्॥३१॥ युग्मम् ॥प्राच्यपुण्यक्षयागन्तुकामाऽपि तव वेश्मतः । तव पुण्योदयात् श्रेष्ठिन् ! पुनरत्रैव संस्थिता ॥ ३२ ॥ अत्यर्थपुण्यपापानामिहैव फलमश्रुते । इति सूक्तं त्वयाऽकारि महाशय ! यथायथम् ॥ ३३ ॥ इत्याख्याय क्षणादेव तिरोऽभूत् कमलाऽऽलयात् ।। विमुच्य शय्यामुत्तस्थौ सोऽपि निर्मितसक्रियः ॥ ३४ ॥ संपदा सर्वतो वीक्ष्य निजागारमलतम् । उद्यमादपि सत्पुण्यममंस्तासौ महत्तरम् ॥ ३५ ॥ यतः RRENA ॥ ८ ॥
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy