SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ शौचं शोचनीयां दशां रषत् । जपदे प्रियम खामिन् ! कथं श्यामाननो भवान् ॥८॥खाखरूपमाह स्म स तस्यै दर्शितं श्रिया । साऽऽरूपद्विधीयतां पुण्यं यद्येवं दानतोऽङ्गिनाम् ॥९॥ यतः पूर्वपुण्यविभवव्ययबद्धाः संपदो विपद एव विमृष्टाः । पात्रपाणिकमलार्पणमासां तासु शान्तिकविधिविधिरष्टः ॥१॥ ICT सुखप्रष्टे रूजाकृष्टे कष्टे निकटवर्तिनि । नमूढमक्सा कार्य पुण्यमेव सुखप्रदम् ॥ १० ॥ अर्हचैत्येषु सर्वेषु नानापू जामहोत्सवैः । बन्दिमोक्षणश्रीसचानघवात्सल्यकृत्कृतः॥ ११॥ दीनदुःखितलोकानां दानेनाखिलसंपदः । ततस्तस्या गिरा तेन निर्ममे सुकृतं महत् ॥ १२॥ षट्पञ्चाशत्ततो हेमां कोटीनां दशभिर्दिनः। श्रेष्ठी विद्यापतिश्चक्रे पुण्यकार्ये व्ययं किल ॥ १३॥ ततो गुरूणामभ्यणे गत्वा नत्वा च भक्तितः। प्रपेदे विधिना थाद्धधर्म सम्बक्त्वपूर्वकम् ॥ १४ ॥ ततो विद्यापतिः प्राप्य शुद्धधर्म विवेकवान् । परिग्रहपरीमाणं चक्रे गुरुगिरा यथा ॥ १५ ॥ देवो जिनो मे सकलार्थवेदी गुरुविधा शुद्धचरित्रशाली । तत्त्वं जिनोदीरितमेव सवं मिथ्यात्वकृत्यान्यथ वर्जयामि ॥ १६ ॥ आवश्यक द्विर्जिनपूजनं त्रिध्येयो द्विसन्ध्यं परमेष्ठिमन्त्रः । सम्यग्गुरूणां कृतिकर्मशुद्धं ततो विधेयं च सुपात्रदानम् ॥ १७॥ हिंसा संकल्पतस्त्याज्या निरागस्त्रसदेहिनाम् । स्थायरेषु यथायोगं यतना जन्तुषु त्रिधा ॥ १८॥ नैव ब्रुवेऽलीकवचश्चतुर्धा त्यजाम्यदत्तं निखिलान्यनारीः । पक्षे दश ब्रह्म दिनानि धार्यमेकैव भार्या तु भवे ममाऽस्तु ॥१९॥ वर्जधाम्बधिकं सर्वे द्विपदादिपरिग्रहम् । सचित्ताचिचमिश्रादिमेदं मूळमयं सदा ॥२०॥ एकशो, दिवसे मुक्ति
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy