SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा प्रथमपरिच्छेद। A R %AA-%AA% एसो परमत्थेणं धम्मो मणिको जहत्थअभिहाणो । सासवनिरासवो वि अजिणपूअणसीलतवमाई ॥२॥ -तत्र साश्रवः पुण्यानुवन्धिपुण्यरूपो जीवस्य शुभसर्वेन्द्रियसुखावहपरमाणूपचयमयः श्रीजिनेन्द्रपूजासुपात्रदाना- दिरूपः । निराश्रवस्तु पूर्वोपार्जितकुकर्मपरमाणुवर्गणाविचटनरूपो निर्जरात्मकः । एष द्विविधोऽपि सर्वविद्गम्यो:स्माशैस्त्वनुमानगम्यः कार्यलिङ्गः॥ । अयमाराधितो धर्मः सम्यग्विद्यापतेरिव । ऐहिकामुष्मिकानेकसुखश्रेणिप्रदो भवेत् ॥१॥ तथाहि___पोतनाख्यपुरे राजा शूरः सूर इव द्युती। आसीत् कुवलयोल्लासी चित्रं मृदुकरस्थितिः ॥ २॥ तत्र विद्यापतिनाम श्रेष्ठी श्रीद इव श्रिया । राजमान्यो मनोज्ञेषु प्रसक्तो विषयेष्वभूत् ॥ ३॥ शृङ्गारसुन्दरी तस्य प्रियाऽऽसीत् शीलशालिनी। पत्या सनाथे यचित्चे न विवेश परः पुमान् ॥ ४॥ नित्यं सर्वाङ्गसौभाग्यवर्यया भार्यया तया । पञ्चाजभोगपीयूषसागरे कीडति स्म सः॥५॥ यतः धर्मस विश्वाधिपतेः प्रसादतः सदा प्रपेदे सुखमुचरोत्तरम् । अहो । कृतघ्रः स तु मोहमोहितो धर्मस्य नामापि कदापि नास्सरत् ॥१॥ वमाख्यदन्यदा खप्ने लक्ष्मीः साक्षात्पुरस्थिता। तवावासादहं अधिन् । यास्यामि रशमे दिने ॥६॥ खमं उन्ध्यति सश्रीमान् गतनिद्रासुखः क्षणात् । उत्तस्थौ रखपल्यङ्कात्किचिम्लानमुखाम्बुजः॥७॥कृत्वा प्रामाविकं *** ॥ ७ ॥ *
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy