SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ A-% निर्ममं दयादानसुधाम्बुधौ ॥ १.१॥ द्वाविमौ पुरुषौ लोके लब्धरेखौ मते मम । अर्थितो यः करोत्येव यश्च नार्थयतेऽपरम् ॥ १०२॥ गङ्गासिन्धूदयावन्यौ द्वयोरेखे सतां मते । कार्य विनोपकारी यो यश्च नापहुते कृतम् ॥१०३॥ अभिगम्य कृते दानं त्रेतायां गृहमागते । द्वापरे प्रार्थनादानं सेवादानं कलौ युगे ॥ १०४ ॥ आद्यं कोटिगुणं लक्षगुणं दानं द्वितीयकम् । सहस्रसात्तृतीयं स्यात्तुर्य खल्पफलप्रदम् ॥ १०५॥ एवं विमृशन्नुर्वीशो जन्तूनाकार्य दुःखितान् । यथाई हेमदानेन सुखिनो निर्ममेऽखिलान् ॥ १०६ ॥ चतुर्भिः कलापकम् ॥ क्रमेण प्राप्य चारित्रं द्वादशप्रतिमान्वितम् । आसन्नमोक्षसौख्यश्रीर्देवोऽभूदच्युते नृपः ॥ १०७ ॥ पञ्चैश्वर्यश्रियं प्राप्य प्रौढामागामिजन्मनि । स यथाख्यातचारित्राद्भावी सिद्धिपदाश्रयी ॥१०८ ॥ एवं दयादानशमाभिरामसर्वज्ञमार्गानुगतक्रियावान् । विशेषधर्मासिनिमित्तमाशु स्यात् शाश्वतानन्दपदप्रदायी ॥ १०९॥ ॥ इति सामान्यधर्मोपरि पुरुषचन्द्रकथा ॥ AARAK अथ विशेषधर्मखरूपम्सम्मइंसणमूलो जिणवरभणिओ विसेसओ धम्मो । पढमो मुणीण जुग्गो गिहमेहीणं भवे बीओ॥१॥ यतःपंचमहत्वयरूवो विसेसधम्मो मुणीण जिणभणिओ। बारसविहो गिहीणं सणसुद्धी सिद्धिफलो ॥१॥
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy