SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ धमपरीक्षामन्यते । गायां च प्रेषयामास धात्रीहस्तेन तं प्रति ॥ ५७॥ यथा-मुणिउं मणुस्ससारो अणुहू दारुणं मए दुक्खं । प्रथमजीवो जीवियकामो जाणंतो को विसं खाइ? ॥ ५८॥ ज्ञात्वा पुरुषचन्द्रोऽपि गाथार्थ ध्यातवानिति । जातजाति परिच्छेदः स्मृतिनं मन्येऽसौ नृपतेः सुता ॥ ५९॥ प्राग्भवे केनचिद्भ; कदर्येण कदर्थिता । तेन यौवनमत्ताङ्गी द्वेषं धत्ते नरोपरि ॥ ६॥ विज्ञायेति स्वयं धीमान् तस्याः प्रीतिरसाम्बुदम् । सुश्लोकं प्रेषयामास धात्रीहस्ताम्बुजन्मना | ॥ ६१ ॥ चित्रं चरित्रं सत्त्वानां विचित्रा कर्मणां गतिः । नारीपुरुषरत्नानामन्तरं दृश्यते महत् ॥ ६२ ॥ साऽपि | श्लोकस्य भावार्थमवगत्य यथास्थितम् । तत्पाणिग्रहणे चक्रे खमनः स्नेहला सती ॥ ६३ ॥ यतः भ्रमन्ती भ्रमरी क्वापि वने न कुरुते रतिम् । साऽपि चम्पकमासाद्य पदमेकं न गच्छति ॥१॥ तत्वरूपं परिज्ञाय मुदितो मेदिनीपतिः । अचीकरत्तयोः पाणिपीडनोत्सवमद्भुतम् ॥ ६॥ तयोर्वाग्गोचरातीता प्रीतिरासीत्परस्परम् । तारामलकवेलायां प्राग्जन्मप्रश्रयोदयात् ॥ ६५ ॥ पञ्चाङ्गभोगसामग्रीसमग्रेऽसौ तया समम् । नृपार्पितालये तस्थौ देवो दोगुन्दुको यथा ॥ ६६ ॥ प्राग्जन्मनिर्मितं पुण्यं निर्मायं निःस्पृहाशयम् । व्यभिचारि भवेनव निर्दोष साधनं यया ॥६७ ॥ तत्रान्यदा चतुर्सानी सूरिः श्रीगुणसागर ! मुमनोरमणाड्डाने कानने ममवासरन् । ॥ ६८ ॥ नृपतिस्तं नमस्कृत्य श्रुत्वा सद्धर्मदेशनाम् । जामातुः खसुतायाश्च पप्रच्छ प्राग्भवस्थितिम् ॥ ६९ ॥ केनासौ कर्मणा पूर्व पुंद्वेषा नृपनन्दना । पाणौचके सुखादेनं सांप्रतं नृपनन्दनम् ॥ ७० ॥ गुरुः स्माह भवे प्राच्ये ब्राह्मणी CACANADA -
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy