SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा॥ ३॥ णाम् । भवत्सांनिध्यतो येन रससिद्धिर्ध्रुवं भवेत् ॥ ३० ॥ तद्विरा सोऽपि तुष्टात्मा तत्रास्थात्सुकृतोदयात् । कोटिवेधी रसः सिद्धस्तेषां तद्वचने क्षणात् ॥ ३१ ॥ अर्प्यमाणं ततो हेम मुदितैर्धातुवादिभिः । परं निःस्पृहचित्तत्वान्नाददेऽसौ मनागपि ॥ ३२ ॥ यतः 1 अद्भुता उदयं दद्युर्वृत्तवन्तः पुरस्कृताः । बिन्दुरप्रे कृतोऽङ्कानां दत्ते दशगुणोन्नतिम् ॥ १ ॥ यतः— | इयमेव सतामलौकिकी महती काऽपि कठोरचित्तता । उपकृत्य भवन्ति निःस्पृहाः परतः प्रत्युपकारभीरवः ॥ १ ॥ • तानवादीत् पुरे कापि प्राप्तसाम्राज्यसंपदम् । मां निशम्य समागम्यं भवद्भिर्गुणशालिभिः ॥ ३३ ॥ उपकारं यतः कुर्वे निजैश्वर्यानुमानतः । इत्यानन्द्य सुधासारमुवाच वाग् महाशयः ॥ ३४ ॥ तांस्तत्रैव विसृज्यासौ बहुमानपुरस्स रम् । काम्पील्यपुरमायासीत्क्रमेण पुरतो व्रजन् ॥ ३५ ॥ युग्मम् ॥ श्रीमद्विमलतीर्थेशचैत्यं चन्द्रांशु निर्मलम् । तस्योयाने नमस्कृत्य कुमारः प्राविशत् पुरम् ॥ ३६ ॥ व्रजन्तं तं पुरस्यान्तर्गवाक्षस्था नृपाङ्गजा । अन्येद्युर्वीक्ष्य सानन्दा प्राग्जन्महतोऽजनि ॥ ३७ ॥ सोऽपि कर्मानुभावेन दृष्ट्वा तां दृष्टिवागुराम् । भृशमुत्कण्ठितो जज्ञे पाणिग्रहणवाछया ॥ ३८ ॥ विज्ञाय तदभिप्रायं तदा धात्री समीपगा । राजपुत्रस्थितिं ज्ञातुं प्राहिणोन्निजपुत्रिकाम् ॥ ३९ ॥ वीक्षितोऽसौ तया नागवेश्मवातायने स्थितः । श्लोकमेकं लिखन्नेवं भूमौ खटिकया स्वयम् ॥ ४० ॥ अनीहमानोऽपि बलाददेशज्ञोऽपि मानवः । स्वकर्मवातयोगेन नीयते यत्र तत्फलम् ॥ ४१ ॥ लोकार्डे लिखिते दैवात्तदा तस्य करा - प्रथम परिच्छेदः ॥ ३ ॥
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy