SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ENG ॥ अहम् ॥ महोपाध्याय-भीमजिनमण्डनगणिविरचिता धर्मपरीक्षा। श्रीवर्द्धमानमर्हन्तं प्रणम्य त्रिजगद्गुरुम् । खान्योपकृतये वक्ष्ये धर्माऽधर्मव्यवस्थितिम् ॥ १॥ तत्र यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः । यतः-. दुर्गतिप्रसृतान् जन्तून् यस्माद्धारयते ततः। धत्ते चैतान शुभस्थाने तस्माद्धर्म इति स्मृतः ॥१॥ धर्मसिद्धौ ध्रुवा सिद्धिघुम्नप्रद्युम्नयोरपि । दुग्धोपलम्भे सुलभा संपत्तिदेधिसर्पिषोः ॥२॥ तत्र सामान्यविशेषाभ्यां धर्मो द्विविधः । तत्राद्यः शुभपरिणामहेतुखकुलोचितोभयलोकाविरुद्धसम्यग्मार्गानुसारिखपरहितावहसदनुष्ठानप्रतिपत्तिः। यतः सुहपरिणामनिमित्तं सामनविसेसओ हवइ धम्मो । सामनेणं गिहिणो सयणुढाथमि पडिवत्ती ॥१॥ AURANCERSIC, CARNA
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy