SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ सप्तमः परिच्छेदः धर्मपरीक्षा-पुत्राय सत्कलाकेलिवेश्मने ॥ ११॥ विद्वत्ताहतिं ज्ञात्वा सुतायाः सोऽपि मत्रिणः । दध्यौ स्त्रियाः समं वादः ख्यातये नो मनखिनः ॥ १२ ॥ यतः॥३८॥ बालसखित्वमकारणहास्यं स्त्रीषु विवादो दुर्जनसेवा। गर्दभयानमसंस्कृतवाणी षट्सु नरो लघुतामुपयाति ॥१॥ तथाऽपि परिणेतव्या मया प्रश्नोत्तरार्पणात् । यतः सर्वगुणोपेता कन्या पुण्यादवाप्यते ॥ १३ ॥ पट्टिकालिखिता चित्रपुत्रिका भारतीवरात् । मम हस्ताम्बुजे न्यस्ता मन्त्रजापानुभावतः ॥ १४ ॥ तवाङ्गजाया मन्त्रीश ! प्रश्नप्रत्युत्तरं तदा । दास्यत्यवश्यं श्रीपालः सचिवस्य न्यवेदयत् ॥ १५॥ युग्मम् ॥ विस्मयः सचिवादीनां तद्वचःश्रवणादभूत् । तारग्गुणवरश्रुत्या श्रीदत्ता मुमुदेऽधिकम् ॥ १६ ॥ अथ लग्नदिने वादमण्डपे मण्डितेऽखिले। नरेन्द्रकोविदश्रेष्ठिनागरैः कौतुकार्थिभिः ॥ १७॥ नानानुलिप्सा श्रीदत्ता दिव्याभरणभूषिता । लीलया राजहंसीव जगाम विस्फुरदद्युतिः ॥ १८ ॥ दिव्याङ्गभोगनेपथ्यप्रार्थ्यरुक् सपरिच्छदः । श्रीपालोऽप्यथ तत्रागात् पितुरादेशतः सुधीः ॥ १९ ॥ पृच्छ प्रश्नान् निजान् वत्से ! प्रोक्तेति सचिवादिभिः । श्रीदत्ता पिकगीः माह श्रीपालं प्रति धीमती ॥२०॥ 'कः पण्डितः सतां श्लाघ्यः ?' ततः पवित्रपुत्रिका। श्रीपालप्रेरिता स्माह 'खपरार्थस्य साधकः' ॥ २१॥ ततो मत्रिसुतोवाच 'प्रौढिं कः कलयेद्भुवि ? । तथैव पुत्रिकाऽऽचल्यो 'सर्वत्रायाचकः शुचिः' ॥२२॥ 'कः प्रशंसास्पदं लोके ?' पुनराह स्म मत्रिसूः । तथा प्रत्युत्तरं माऽदाद् 'विवेकी विनयी च यः' ॥ २३ ॥ 'को ॥ ३८॥
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy