________________
द्वादशमः परिच्छेदः
थी धर्मपरीक्षा कथानकम् ॥४४॥
EXAKEKOK
॥९२॥ ॥ ९३॥ ॥९४॥ ॥९५॥
तवीर्य जठरे तस्या घ्रायमाणे कुशेशये । संप्रविष्टं ततो गर्मो बभूव शिष्टपुष्टिवान निरीक्ष्य तां गर्भवती मात्रा निवेदितो नृपः । वने निवेशयामास संतत्रस्यन्ति दूषणात नृणविन्दमुनेर्धाम्रि नागकेतुमथोत्तमम् । अर्थनाशमनीतिर्वा साऽपूत समये सुतम् गयेषय स्वं पितरं त्वं व्रजोत्येति सा कनी । पेटास्थं वाहयामास गंगास्रोतस्य, सुतम् दृष्ट्वा तरन्ती सुरनिम्नगायामुत्तार्य उद्दालमुनिश्च पेटाम् ।
स्ववीर्यजं सूनुमवेत्य तस्या मध्ये स जग्राह विशुद्धबोषम् तत्राऽऽगतां चंद्रमती कुमारी विलोकयन्ती तनयं जगाद ।
स तापसस्त्वं भव मे प्रिया हे तुष्टस्तवाहं मृगशावनेत्रे ! सा प्राह साधो ! मम बीजिनाऽहं दत्ता सती ते गृहिणी भवामि ।
त्वं गच्छ तं प्रार्थय मुक्तलजा स्वयं न गृह्णन्ति पति कुलीनाः एत्यातः स मुनि नृपंसुविधिना तां प्रार्थ्य मुक्तत्रपः।
चक्रे चंद्रमती प्रियां गुणवर्ती लध्वा स्वकीयां ततः रूपेणातिसुरी सुयौवनवरां कृत्वा कुमारी पुनः । किनांगीह करोति दर्पकारैर्मिनोऽमितः पंचमिः
इति धर्मपरीक्षायां इन्द्रजित्परासरनागकतु संबंधवर्णनो नाम द्वादशः परिच्छेदः
॥९७॥
&K XXXXX
॥९९॥ ॥१०॥
॥४४॥