SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 184888888888888888888881 परिणीता कथं कन्या जाता माता पुनस्तव । दुर्घटं त्वमिदं ब्रूहि संशयध्वान्तविच्छिदे विद्यावानवदत्विप्राः ! श्रूयतां सावधानकैः । पारासरो बभूवात्र तापसस्तापसाग्रणीः horse रभावाऽसौ मुनिर्वाद्यमानया । आपगां कन्यया प्रौढां नवयौवनवर्यगा एप तां भोक्तुमारेभे निरीक्ष्य सुन्दराकृतिम् । श्रीनन्दनशरैर्भिन्नः स्थानास्थाने न पश्यति सा बाला पद्मपत्राक्षी निव्यांअं व्याजहार तम् । लोकालोकभयात् स्वामिन् ! निरालंबा विभेम्यहम् तपोऽनुभावतोऽकारि तत्र तेन तमस्विनी । सुसामग्री बिना कार्य नापि सिध्यति किंचन सुरतानंतरं जातस्ततो व्यासामिधोंऽगजः । देहि तात ! ममादेशं याचयन्निति भक्तिवान् अत्रैव तिष्ठ वत्स ! त्वं विदधत् पावनं तपः । नियोगमेवं तुष्टस्सन् तस्मै पारासरं ददौ पुनर्योजन गंधां तां सुरमीकृतदिङ्मुखाम् । एत्य सोऽस्थापयत् कृत्वा कुमारीं योग्यमाश्रमम् पितुरादेशतो व्यासो जननानन्तरं कथम् । तापसोऽभूद् द्विजन्मानो मय्येतत् किं विचार्यते कैवर्त्ती जायते कन्या व्यासकेऽपि सुते सति । माता मयि न मेऽत्रास्ति किं परं दूषणं द्विजाः १ रविसंगारसुते जाते कुन्ती कन्याऽभवत्पुनः । न कथं मयि मन्माता वितर्क्यमिदमुत्तमैः स्वशुक्रं क्षरितं स्वमे गृहीत्वोद्दालको मुनिः । चकार सुरवाहिन्यां नलिनीपत्रसंस्थितम् तत्र चन्द्रमती काsपि खेटकन्यागताथ च । उत्पलंऽऽलीलया लात्वा तयाऽऽघातं मनोज्ञया ॥ ७८ ॥ ॥ ७९ ॥ ॥ ८० ॥ ॥ ८१ ॥ ॥ ८२ ॥ ॥ ८३ ॥ ॥ ८४ ॥ ।। ८५ ।। ॥ ८६ ॥ 1170 11 ॥ ८८ ॥ 1169 11 ॥ ९० ॥ ॥ ९१ ॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy