SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ सप्तमः परिच्छेदः धर्मपरीक्षा कथानकम् ॥२६॥ ॥ ७३॥ ॥७४॥ ॥ ७५॥ ।। ७६॥ ॥ ७८॥ यो जल्पत्यावयोः पूर्व हार्यते तेन निश्चितम् । मृगनेत्रे दशापूपा गुडसपिर्विलोडिताः तदनु प्रियया प्रोक्तं भवत्वेवं विशंसयम् । साध्वीमिर्वचनं भर्तुरुलंध्येत कदापि नो आवयोः स्थितयोरेवं प्रतिज्ञासक्तयोस्तदा । प्रविश्यापहृतं वित्तं चौरेण सकलं गृहे गृह्णता द्रविणं गेहे त्यक्तं तेन न किश्चन । चौराः परस्य जानति गति कि हि दुराशया: यतः-चौरा चेल्लक्काविय, मग्गणविप्पा तहेव पाहुणया। नव्वणि धुत्तनरिंदा परस्स पीडं न याणति कान्तायाः ऋष्टुमारब्धे तच्चौरेणोत्तरीयके । तयोक्तं मो दुराचर ! किमद्य त्वं मामुपेक्ष्यसे कथं जीवसि धूर्तत्वं व्याकृष्ट परिधानके । कुल्यानां जीवितव्यं हि कान्तापरिभवावधि तदीयं वचनं श्रुत्वाऽवोचं विहस्य तामहम् । हारितं हारितं कान्ते! प्रथमं भाषितं त्वया अंभोजाक्षि ! दशापूपा मिश्रा गुडेन सर्पिषा । प्रतिज्ञानिरते! शीघ्र दीयन्तां मम साम्प्रतम् इदं पश्यत मूढत्वं मदीयं येन हारितम् । पूर्वार्जितं धनं सर्व दुःप्रापं शर्मधर्मदम् स्वं गदित्वेति मूर्ख वं तृतीये विरते सति । प्रारेमे भाषितुं तुर्यों बालिशो जनताग्रतः गतोऽहमन्यदा नेतुं श्वशुरस्य गृहं प्रियाम् । कामितार्थप्रदं कामं स्वर्गवासमिवापरम् न ब्रीडां वहमानेन मया तस्य निकेतने । अज्ञानवान्तयुक्तेनाऽभोजि किश्चित् प्रियंकरम् ॥८१॥ ॥८२॥ ।। ८३ ॥ ।। ८४ ॥ ॥८५॥ OKSEEKEE* ॥२६॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy