SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ 1888888888888*888888888888 धात्री खरीति संज्ञाभ्यां ताभ्यां सह विभुञ्जतः । भोगान्मे लीलया कालः कियान् जातः सुखान्वितः प्रीतिधात्री प्रिया धात्री विलसल्लीलयान्यदा । पादस्योपरि मे पादं विचिक्षेप स्मरार्दिता वीक्ष्यान्यया वदन्त्येति मत्क्रमोऽग्राहि किं त्वया । भग्नो मुशलमादाय खर्याऽऽशु मम स क्रमः दृष्ट्वा स्पष्टं महारिष्टं सा रुष्टाऽऽचष्ट तां खरीम् । कृतं किमद्य दुःकृत्यं त्वया रे ! दुष्टमानसे ! नैष मार्गः सुसाध्वीनां पापिष्ठे ! कुटहारिके । । रुच्ये निष्ठुर घातेन प्रहारः परिदीयते ततः खयोंदिता घात्री पांसुलेऽकृत्यकारिणि । परनिंदारते ! ऽशेषं दोषं यच्छसि मे खले ! आरोप्य गर्द मे शीर्ष मुंडयित्वा दुराशये । भ्रमयामि बलात्कारात् कुटिलां त्वां पुरान्तरे एवं तयोर्महाराटी प्रवृत्ता दुर्निवारणा । जनानां प्रेक्षणीभूता वेताल्योरिव दुष्टयोः धात्री तामाह चेच्छक्तिः पोटे रक्षतु ते क्रमम् । तयेर्ष्यया निगद्येति पादो भग्नो द्वितीयकः ताभ्यां चकितचितोऽहं मुकीभूय व्यवस्थितः । व्याघ्रीभ्यामिव रूष्टाभ्यां वस्तः कंपित संवरः मम पश्यत मूर्खत्वं गृहिणीभीतितो मया । विमूढचेतसा लोकाः ! पादभंगोऽप्युपेक्षितः उदित्वेति निजां वार्ता द्वितीये विरते सति । तृतीयस्तान् महामूढस्ततो वक्तुं प्रचक्रमे मदीयं साम्प्रतं पौराः ! मूर्खत्वं कथयामि वः । सावधानेन सुष्मा मिरवधार्यताम् अन्यदाश्वशुरागारेगत्वाऽऽनीता मया प्रिया । भगदती निशि प्रोक्ता शयनीये निषेदुषी चित्तेन ॥ ५९ ॥ ॥ ६० ॥ ॥ ६१ ॥ ॥ ६२ ॥ ॥ ६३ ॥ ॥ ६४ ॥ ॥ ६५ ॥ ॥ ६६ ॥ ॥ ६७ ॥ ॥ ६८ ॥ ॥ ६९ ॥ ॥ ७० ॥ ॥ ७१ ॥ ॥ ७२ ॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy