________________
1888888888888*888888888888
धात्री खरीति संज्ञाभ्यां ताभ्यां सह विभुञ्जतः । भोगान्मे लीलया कालः कियान् जातः सुखान्वितः प्रीतिधात्री प्रिया धात्री विलसल्लीलयान्यदा । पादस्योपरि मे पादं विचिक्षेप स्मरार्दिता वीक्ष्यान्यया वदन्त्येति मत्क्रमोऽग्राहि किं त्वया । भग्नो मुशलमादाय खर्याऽऽशु मम स क्रमः दृष्ट्वा स्पष्टं महारिष्टं सा रुष्टाऽऽचष्ट तां खरीम् । कृतं किमद्य दुःकृत्यं त्वया रे ! दुष्टमानसे ! नैष मार्गः सुसाध्वीनां पापिष्ठे ! कुटहारिके । । रुच्ये निष्ठुर घातेन प्रहारः परिदीयते ततः खयोंदिता घात्री पांसुलेऽकृत्यकारिणि । परनिंदारते ! ऽशेषं दोषं यच्छसि मे खले ! आरोप्य गर्द मे शीर्ष मुंडयित्वा दुराशये । भ्रमयामि बलात्कारात् कुटिलां त्वां पुरान्तरे एवं तयोर्महाराटी प्रवृत्ता दुर्निवारणा । जनानां प्रेक्षणीभूता वेताल्योरिव दुष्टयोः धात्री तामाह चेच्छक्तिः पोटे रक्षतु ते क्रमम् । तयेर्ष्यया निगद्येति पादो भग्नो द्वितीयकः ताभ्यां चकितचितोऽहं मुकीभूय व्यवस्थितः । व्याघ्रीभ्यामिव रूष्टाभ्यां वस्तः कंपित संवरः मम पश्यत मूर्खत्वं गृहिणीभीतितो मया । विमूढचेतसा लोकाः ! पादभंगोऽप्युपेक्षितः उदित्वेति निजां वार्ता द्वितीये विरते सति । तृतीयस्तान् महामूढस्ततो वक्तुं प्रचक्रमे मदीयं साम्प्रतं पौराः ! मूर्खत्वं कथयामि वः । सावधानेन सुष्मा मिरवधार्यताम् अन्यदाश्वशुरागारेगत्वाऽऽनीता मया प्रिया । भगदती निशि प्रोक्ता शयनीये निषेदुषी
चित्तेन
॥ ५९ ॥
॥
६० ॥
॥ ६१ ॥
॥ ६२ ॥
॥ ६३ ॥
॥
६४ ॥
॥ ६५ ॥
॥ ६६ ॥
॥ ६७ ॥
॥ ६८ ॥
॥ ६९ ॥
॥ ७० ॥
॥ ७१ ॥
॥ ७२ ॥