________________
इन्द्रवज्रायितं येन शुद्धात्मना पापतापापनोदे लसद्बुद्धिना । चारुचारित्रसंपालनोच्चेतसा दुः कषायाचले दुःखसंदोहके निरीक्ष्य ते नराः साधुं सुरासुरनमस्कृतम् । वनंदिरे मुदा भूमिपृष्ठे निविष्टमस्तकाः ततस्तेषां धर्मलाभं चतुर्णामप्यसौ सकृत् । विततार महासौख्यवनोल्लासनंनीरदम् अन्योऽन्यं विवदते स्म चत्वारस्ते नरास्ततः । एकोऽवग् मम धर्माशीर्दत्ता तेन मुमुक्षुणा प्रोक्तं तथैव सर्वेश्व निरस्तमतिवैभवैः । इत्थं प्रजल्पतां तेषां चतुर्णामभवत् कलिः एकोऽवग् भोः तदा राटिर्मिथः कथं विधीयते । असौं प्रपृच्छ्यतामेत्य न विष्ठति तमो खौ सतो मुनीन्द्रमासाद्य जडास्तेऽपि बभाचिरे । दत्ताशीः कस्य भगवन् ! प्रसादाद्भवताऽधुना मुनिनोक्तं भवन्मध्ये यो नरो मातृशासितः । सा तस्य विवदंते स्मेतशोऽहं तु ते ततः तेषां कलिं मिथो मत्वा पुरमेत्य जगौ स तान् । विवेचयध्वं सल्लोकाज्जडा जडत्वमत्रं नो श्रुत्वेति ते पुरं गत्वा पौराणां पुरतोऽवदन् । जना ! युष्माभिरस्माकं व्यवहारो विचार्यताम् पौरेर्निवेदिता भद्रा व्यवहारोऽस्ति कीदृशः । एते ततो वदन्ति स्म सोऽस्माकं मौगोचरः अवादिषुस्ततो लोका वार्ता स्वा स्वा निगद्यताम् । एकोनोक्तं जडेनैवं तावन्मे श्रूयतामिदम् मार्गे द्वे कठिनोदय लंबस्तन्यौ विरूमके । वितीर्णे वेधसा साक्षाद्राक्षस्याविव भीषणे
५
॥ ३२ ॥
॥
३३ ॥
॥ ३४ ॥
॥ ३५ ॥ ॥ ३६ ॥
॥ ३७ ॥ 11 3 12 11
॥ ३९ ॥
॥ ४० ॥
॥ ४१ ॥
॥ ४२ ॥
॥
४३ ॥
॥ ४४ ॥