________________
श्री धर्मपरीक्षा कथानकम् ॥ २४ ॥
यतः - दूरादुच्छ्रितपाणिरार्द्रनयनः संयोजितार्द्धासनः । गाढालिङ्गनतत्परः प्रियकथाप्रभे प्रसन्नोचरः अन्तर्गुढविषो बहिमधुमययातीवमायापटुः । को नामायमपूर्वनाटकविधि शिक्षितो दुर्जनः प्रोच्यारिष्टं गृहीतं मे कथं हि हरिचन्दनम् । वाणिजैर्वच्यते नूनं यमोऽपि सत्यमोचिभिः एवं शोकेन तीव्रेण रजकोऽदलतानिशम् । यतो ज्ञानवतां पुंसां न जायेत सुखासिका एकस्यारिष्टकाष्ठस्य कृतेऽन्यकाष्ठसंचयः । वणिजाऽनेन मे दत्तं कथं ज्ञातं तदेवि नो दुश्छेभानुभानूनाम् अगम्यं चन्द्ररोचिषाम् । इदं दुर्वारमज्ञानं तमसोऽपि परं तमः रजकस्य समो विप्रः चेत् विद्यतेऽत्र कश्चन । भाषितुं पृच्छमानोऽपि तवं तदा निमेम्यहम् इत्येष चन्दनत्यागी गदितो मयका ततः । निगद्यतेऽधुना मौर्यमप्रशंसास्पदं सदा चत्वारो बालिशाः कापि गच्छन्तो घनलीलया । मुमुक्षुमेकमद्राक्षुर्वीतरागमिवानघम् निर्मलः समलाङ्गोऽपि विरूपो जनवल्लभः । निर्ग्रन्थो ग्रन्थसहितो निर्बंधो गुप्तिमानपि मितद्भुवि गंभीरो रत्नसानुरिव स्थिरः । गमस्तिरिव तेजस्वी सोमवत् सौम्य लेश्यकः पारीन्द्र इव निर्भीकः सुरशाखीव शर्मदः । सर्वसहो धरित्रीव सुरमार्ग इवामल: उपेन्द्रदेवेन्द्र विधातृशंकरा विनिर्जिता येन निहत्य मार्गणैः । प्रपेदिरे रूपशतानि सर्वतस्तं दुर्जयं यो मदनं जघान
॥ २० ॥ ॥ २१ ॥
।। २२ ।।
॥ २३ ॥
॥ २४ ॥
।। २५ ।।
॥
॥
२६ ॥
२७ ॥
॥ २८ ॥
।। २९ ।।
॥ ३० ॥
।। ३१ ।।
सप्तमः
परिच्छेदः
॥ २४ ॥