SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ॥ ९० ॥ ॥ ९३ ॥ ॥ ९४ ॥ कृष्टिकमोचित सद्यः शुद्ध करवलोपमम् । अकारि हालिकेनेदमन्यायेनेव मंदिरम् दर्शितं तेन संतोषात् तत्क्षेत्रं पृथिवीमुजः । नरस्याज्ञानिनस्तस्य मूढत्वं वीक्ष्यतामहो । सोऽभाणि मभुजाका स्यात् त्वयेदमीदृशं कृतम् । तेनोदितं प्रभो ! दृष्टा विष्वक् मया शुभद्रुमाः आलोक्य कुमति तस्य भूपेन मणितो हली । माणामत्र दग्धानां करे किंचन विद्यते तेनाथ खण्डमानीय हस्तमात्र प्रदर्शितम् । दग्धमेकं क्षितीशस्य दुरायागरशाखिनः राजा तद्वीक्ष्य सो वाद्यस्यापणे विक्रय कुरु । किं मूल्यं ! देव तेनोक्तं काष्ठस्यास्य भविष्यति हसित्वाऽभाषि भूपेन बालिशो हालिकस्तदा । तदेव भद्र ! गृह्णीया यत्ते यच्छति वाणिजा तेन हट्टे ततो नीतं दारूखण्डं निरीक्ष्य तत् । दीनारपंचक मूल्यं प्रादत्त तस्य वाणिजः हालिकोऽसौ ततो दध्यौ विषादानलतापितः। अज्ञात्वा कुर्वतः कार्य तापः कस्य न जायते यदीदं विक्रये द्रव्यं खण्डेनैकेन लम्यते । सकलानां तदा मूल्यं गम्यते केन शाखिनाम महीभुजा वितीर्ण तत् क्षेत्र सेवधिसभिभम् । अज्ञानिना पापवता निरर्थ हारितं मया अकरिष्यमहं रक्षां शाखिना यदि यत्नतः । तदाऽभविष्यद्व्यौष माजन्मसौख्यसाधन: एवं सहालिको दग्धः पश्चात्तापाग्निना चिरम् । मदनेन वियोगीव दु:सहेन निरन्तरम् महारम्मेण यो द्रव्यं प्राप्य नि षवेबडः । हलीव जमते दुखं दुनिवारमसौ तदा ॥ ९८ ॥ ॥ ९९ ॥ ॥१०॥ ॥१०२॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy