SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ श्री धर्मपरीक्षा कथानकम् ॥ २२ ॥ ********8** चक्रयर्द्धिचक्रिनलदेवघराघराधा ग्रामप्रसचिवशतो नेरपुंगवाः किम् प्रार्न गौरवपदं विशदं ह्यनन्यसाधारणांबुनिधिजं विपुलान्तराले ततोsवादीदसौ देव ! दीयतां मे प्रसादतः एकं क्षेत्रं सदा कृष्यं कारस्कारविवर्जितम् । ततो दध्यौ नरेशोऽयं बुध्यते नात्मनो हितम् निर्भाग्यानां भवत्येव विशदा शेमुषीकृतः यतः - अभ्याससारिणी विद्या लक्ष्मी पुण्यानुसारिणी । ॥ ८१ ॥ ॥ ८२ ॥ ॥ ८३ ॥ ।। ८४ ।। दानानुसारिणी कीर्तिः बुद्धिः कर्मानुसारिणी भूपेन मणितो मंत्री जीवितावधि दीयताम् । अस्य राजाईराजीमी राजितं क्षेत्रमद्भुतम् भूपवाक्येन मंत्रीशस्तस्य क्षेत्रमदर्शयत् । गीर्वाणद्रुमसंकाशैः प्रपूर्ण मगरुडुमैः तटेहलिको दध्यौ अहो राजैष वाष्णिकः । नानाविधद्रुमैः कीर्ण कीदृशं क्षेत्रमर्पितम् छिन्नं भिनं मया क्षेत्रं विस्तीर्णनिरुपद्रवम् । निराकुलं भूमिरुहैर्याचितं दत्तमन्यथा गृहामीदमपि क्षेत्रं करिष्यामि शुभं स्वयम् । यदीदमपि दत्ते नो राज्ञः किं क्रियते तदा प्रसादस्तत इत्युक्त्वा गृहमागत्य हालिकः । कुषीः कुठारमादाय स्वयं क्षेत्रमशिश्रियत् सच्छाखाप्रविशाखाभिः समुपेताः सुमाद्भुता । छायाकारिवरच्छायाः सौरभ्याकृष्टषट्पदाः सफलाः शालिनो रम्याः सज्जना श्वशर्मदाः । राजाईशाखिनः छित्वा दग्वास्तेन जडात्मना (युग्मम्) ।। ८९ ॥ ।। ८५ ।। ।। ८६ ।। ॥ ८७ ॥ 11 26 11 ॥ ७९ ॥ ॥ ८० ॥ षष्ठमः परिच्छेदः ॥ २२ ॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy