SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ सप्तमः परिच्छेदः धर्मपरीक्षा ॥१.४॥ ॥२३॥ ॥१.६॥ यो वेचि वस्तूनि मिरस्तबुद्धिः अमाधुमानींह न मानसे स्से । नरवति प्राप्यमपि प्रथरत रत्न करे दुर्लभमेष मूर्खा न जानाति यो प्रायममासमेव नरोज्ञानमूच्छावपर्याप्तपित्तः। हलेनेष हैमेन मूढो धरित्री समावर्मतीहार्कतूलायनूनम् हलीव तत्वेषु गोल्बुद्धिर्मवेन्मनुष्योन जडात्मको यः। हितं वचस्तस्य पुरर प्रवाच्यं न सर्वथा विप्रवराः सुधीमिः इति धर्मपरीचायां पित्तक्षितचूतक्षीरागुरुदृष्टान्तप्रकृष्टो नाम षष्ठः परिच्छेदः अथ सप्तमः, परिच्छेदः दरापाजारुविच्छेदी गक्तिो निर्विचारकः । युप्माकं चंदनत्यागी मयाय कथ्यतेश्चना मध्यदेशेऽस्ति मधुरा यन्त्र होपमा नराः । इष्टकान्तोमात्रीकाः सर्वदारूपराजिता यत्रारामोपमा रामा सदाना रंगसंश्रिताः । मनोहरतरच्छाया मांतिः सदूपशोमिताः जितारिस्तत्र राजाऽमयेनेंद्रकुलशायितम् । पश्चोच्छेदं विदधता स्मयोद्धतमहीभृताम् अन्पदा बुर्निवारण ग्रीमार्केणेव सिन्धुरः । पित्तन्वरेण अमीको पम्व विहूबलात्मक: XXXXXXXXXXXXXXXXXXXXXXX ॥२॥ ॥२३॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy