________________
सप्तमः परिच्छेदः
धर्मपरीक्षा
॥१.४॥
॥२३॥
॥१.६॥
यो वेचि वस्तूनि मिरस्तबुद्धिः अमाधुमानींह न मानसे स्से ।
नरवति प्राप्यमपि प्रथरत रत्न करे दुर्लभमेष मूर्खा न जानाति यो प्रायममासमेव नरोज्ञानमूच्छावपर्याप्तपित्तः।
हलेनेष हैमेन मूढो धरित्री समावर्मतीहार्कतूलायनूनम् हलीव तत्वेषु गोल्बुद्धिर्मवेन्मनुष्योन जडात्मको यः।
हितं वचस्तस्य पुरर प्रवाच्यं न सर्वथा विप्रवराः सुधीमिः इति धर्मपरीचायां पित्तक्षितचूतक्षीरागुरुदृष्टान्तप्रकृष्टो नाम षष्ठः परिच्छेदः
अथ सप्तमः, परिच्छेदः दरापाजारुविच्छेदी गक्तिो निर्विचारकः । युप्माकं चंदनत्यागी मयाय कथ्यतेश्चना मध्यदेशेऽस्ति मधुरा यन्त्र होपमा नराः । इष्टकान्तोमात्रीकाः सर्वदारूपराजिता यत्रारामोपमा रामा सदाना रंगसंश्रिताः । मनोहरतरच्छाया मांतिः सदूपशोमिताः जितारिस्तत्र राजाऽमयेनेंद्रकुलशायितम् । पश्चोच्छेदं विदधता स्मयोद्धतमहीभृताम् अन्पदा बुर्निवारण ग्रीमार्केणेव सिन्धुरः । पित्तन्वरेण अमीको पम्व विहूबलात्मक:
XXXXXXXXXXXXXXXXXXXXXXX
॥२॥
॥२३॥