SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ पष्ठमः परिच्छेदः धर्मपरीक्षा कथानकम् ॥१९॥ केनापि शर्करामिथं तस्य तुष्ठिप्रदायकम् । अदायि मधुरं क्षीरी पीयूषमिव पावनम् । ॥३ ॥ त्यवमेतत्ततो मत्वा तेनारिष्टरसोपणम् । दिवान्धो मास्ववस्तेमस्तमःस्तोमं हि मन्यते-- ॥४॥ अमृतं प्राप्य मूढात्माऽमंदमोदप्रदायकम् । स्वचित्र गणमत्येक कालकूटसमं चत प्रशस्तं मन्यते सर्वसप्रशस्तं हि यो-नरः । सोजानव्याकुलस्वान्तो।। गद्यवे, पित्तदूषितः निर्विचारस्य तस्याग्रे विवेकविकलात्मनः । न किंचिदुपदेष्टश्यं . नियतं . तत्त्वबुद्धिभिः भवत्पुरो मयाज़ाचि भो विप्राः! पिचषितः । अतो निशम्यतां सूक्तं एकाग्रमनसाऽधुना अंगदेशे पुरी चंपा बभूव भूमिविश्रुता । प्रतिक्षोभयितुं शक्या प्रतिपक्षगणैन या. निषेव्यमानः सामतैस्तत्राभून्नृपशेखरः । पार्थिवो निर्जरदंगे मघवानिव नाकिमिः ॥१०॥ सर्वामयजरोच्छेदं दुरखापं मनोहर । प्रमोदितजनस्वान्तं सौरम्याकृष्टराष्ट्रकाम्याम् ॥११॥ वंगनाथेन भूपेन तस्य प्रेषितमद्भुतम् । सद्यस्कं. निर्भरप्रीत्या मार्कदस्यैकसत्फलम्( युग्मम् ) ॥१२॥ जहर्ष पृथिवीनाथः फलस्य तस्य दर्शनात् । न मोदो जायते कस्य रमणीये हि वीक्षिते ॥१३॥ फलेनैकेन सर्वस्य पूर्णेनामयवातिना । जायते राजलोकस्य संविभागो न निश्चितम् ॥ १४ ॥ यश भवति मूरीणि विदधामि तथाऽधिपः । ध्यात्वेति वनपालस्य समर्प्य निजगाद च ॥१५॥ यथा मवति चूतोज्यं मद्रामंदफलप्रदा | नीत्वा' तथा कुरुव त्वं रोपयस्ववमान्तरे ॥१६॥ ॥ १९ ॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy