________________
॥१७॥ ॥१८॥
वनपालोऽवनीपालं नत्वोवाच करोम्यहम् । वृद्धि संप्रापयालादारोप्यांतर्वनेऽथ तत् तस्याऽभूत्गुरुचूतत्वं खचितं भूरिमिः फलैः । आहादजनक सबा सच्छायं सज्जनोपमम् । द्विजेन नीयमानस्यापोमुखस्याथ मोगिनः । गरल गलितं तस्यैकफलोपरि दैवतः तत्फलं अन्ततश्युत्वा विषतापेन तापितम् । भूमौ पपात रोद्रेणान्यायेनेव कुलं स्वयम् आनीय भूमिपालस्य वनपालेन दर्शितम् । तत्सुपक्वं फलं नव्यं स्वान्तसमोददायकम् तच्चूतस्य फलं दुष्ट निर्विकल्पेन ममजा । अदावि युवराजस्य तूर्ण निर्वर्ण्य बन्धुरम् प्रसाद इति भाषित्वा तदादाय नृपाङ्गजः' । सद्र सालफलं कालकूटमित्रं चखाद च स तत्वादनमात्रेणाभवत्राणविवर्जितः । दुष्टसेवाकृता किं न हरते कस्य जीवितम् ? निधनं वीक्ष्य तस्यासोराजा कोपाग्नितापितः । आराममंडनीस्तं रसालांघ्रिमखण्डयत् ततः कासजराकुष्टशूलछर्दिक्षयान्वितैः । मक्षितं मृत्यवे पुंमि: तस्य पत्रफलादिकम् पुरोगरोगरहिताः सुन्दराकारधारकाः । बभूवुस्ते नराः सर्वे वर्यवीर्ययुतास्तदा ततस्तान पुरुषान् दृष्ट्वा विषाद प्राप्तवान् नृपः । अविचार्य कृतं चित्त मया दुर्मेधसा किमु विचित्रपत्रसंकीर्णो समिमण्डलमण्डनः । सफलो रसालशाखी' कथमून्मूलितो मया एवं वज्रानलेनेव पचात्तापेन संततम् । अदखत चिरं तस्य भूमीववस्य मानसम्
॥२०॥ ॥२१॥ ॥ २२॥ ॥ २३॥ ॥२४॥ ॥२५॥
=
=
॥२७॥ ॥२८॥
=
=
=