SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्री धर्मपरीक्षा कथानकम् 11 86 11 मद्दुः कृत्यं सहस्वेश तवास्ति सफलं धनम् । भवन्ति विबुधाः विश्वे प्रायो गंभीरमानसाः यतः - महिउ सुरेहि पीउ अगत्थि वाचाशिना कयानेहि संतत्तो । दहरयह मुयेण वद्धो रयणनिही तहवि गंभीरो asarane काप्यन्या नवा त्वमसि यज्ञका । सदृग्रूपाः घनाः सन्ति वसुमत्यां मृगीदृशः गदित्वेति तया मूढः स विप्रो निर्विचारकः । धूतैराकुलितं ग्रामं मन्यमानः स्वमानसे एवं विवेकविकलो मूढों निवेदितो मया । स्वाभिप्रायरतो विप्रा ! व्युद्ग्राही कथ्यतेऽधुना अथाऽऽसीत्सुस्थितग्रामे जितशत्रुर्नराधिपः । जात्यन्धः पापतस्तस्य जात्यन्धो नाम नंदनः हारकुण्डल केयूरादीनि सभूषणानि सः । मार्गणेभ्यस्तनुस्थानि प्रयच्छति दिने दिने अन्यदा वीक्ष्य तद्दानं घीसखोऽवग् नराधिपम् । कुमारेण विभो ! सर्वो दवा कोशो विनाशितः ततो भूपोऽमणमास्य दीयते यदि भूषणम् । तदा स्यात् हृदये खेदः किं करोमि महामते ! भ्रूपं मन्त्री ततोऽवोचदुपायं विदधाम्यहम् राज्ञोक्तं कुरु सद्बुद्धे ! मया स्वं न निवार्यते दवाsयो भूषणं मन्त्री सोऽयो दण्डं समर्प्य च समस्त जनघाताय जगादेति कुमारकम् भवद्राज्यक्रमायातं भूषण गत दूषणम् । दातव्यं वार्थिनः शर्मरमाकरमिदं ननु इति ब्रूयादिद यो यस्ताडयेस्त्वं वराङ्गके । अयोदण्डेन मा कार्षीः कुमार ! करुणां क्वचित् । । ॥ ६९ ॥ ।। ७० ।। ॥ ७१ ॥ ॥ ७२ ॥ ॥ ७३ ॥ ॥ ७४ ॥ ।। ७५ ।। ।। ७६ ।। ॥ ७७ ॥ 11 02 11 ॥ ७९ ॥ ॥ ८० ॥ ॥। ८१ ।। पञ्चमः परिच्छेदः ॥ १८ ॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy