________________
*
श्रा
चर्मपरीक्षा कथानकम् ॥४५॥
त्रयोदशा | परिच्छेदः
॥१४॥ ॥१५॥
****
॥१७॥ ॥१८॥
***
सप्तधातुमये देहे मनुष्यस्थाशुभे कथम् । निर्धातुसंवरा देवा रमन्ते मलवर्जिताः दुर्विचारोपयुक्तानि परशास्त्राणि कोविदः । यथा यथा विचार्यन्ते विशीर्यन्ते तथा तथा स्त्रीणां कुर्वन्ति कन्यात्वं मुक्त्वा देवाश्च तापसाः । प्रौढप्रभावसंसिद्धा नेदं श्रद्दधते बुधैः ये पारदारकीभूय सेवन्तेऽन्यस्त्रियो भुवि । कथं संजायते तेषां सदा तेजः सदेवतम् परः कर्णस्य संबन्धो गदितो जिनशासने । कृतो मिथ्यात्विभिमित्रापरथा ज्ञानिमिधुवम् व्यासो योजनगन्धाया यः सुतः स परो मतः। धन्याया नृपकन्याया चन्द्रवत्याः पुनः पुरः परः पारासरो भूपस्तापसोऽसौ पुनः परः । एकतः कुर्वतो लोकास्तयोर्नामविमोहिताः धृतराष्ट्रेशगान्धार्योः पुत्रा दुर्योधनादयः । कुन्तीतुंदभवाः पञ्च पाण्डवा विदिता भुवि गान्धारी तनुजाः सर्वे युताः कर्णेन पार्थिवम् । निषेवन्ते जरासंधं पाण्डवाः श्रीपति पुन: हत्वा ऽऽहवे जरासंध दामोदरो महत्तरः । अभवत्पृथिवीपीठे सकले पृथिवीपतिः कुन्तीविग्रहजाः कृत्वा तपो जग्मुः शिवास्पदम् । दुर्योधनादयः सर्वे प्रययुत्रिदिवादिकम् आगमोऽर्थोऽयमीदृक्षो ब्राह्मणैरन्यथाकृतः । मिथ्यात्वग्रस्तचित्तानां वाणी तथ्या कुतस्तनी व्यर्थ कार्य कृतं लोके यदि मित्र प्रसिद्धयति । असंबद्धविरुद्धार्थ वेदशास्त्रं कथं नहि कोऽपि विप्रोऽभवत्पूर्वम् दुस्थावस्थास्थितोऽन्यदा । प्रापासौ पृथिवीपीठं पर्यटन् सुरवाहिनीम्
॥ २०॥
*#44444
॥ २२॥ ॥२३॥
॥ २६ ॥
॥४५॥