________________
सम्यक्त्वकौमुदी
प्रथमः प्रस्ताव:
॥४॥
KXXXXXXXXXXXXXXXXXXX
उपरि ध्रियमाणोधच्छत्रत्रयविशेषितम् । नृपाङ्गजकरस्थाभ्यां चामराभ्यां विराजितम् ॥ २६ ॥ दिव्यातोद्यततिध्वानाकारितैर्नागरवजैः। निजश्रेयोऽभिवृद्धयर्थ पूज्यमानं पदे पदे ॥ ३०॥ कीर्तिपात्रेषु दीनादिजनेषु च विशेषतः । ददद्भिर्मुदितस्वान्तः पुरोगैर्दानमद्भुतम् ॥ ३१ ॥ राजामात्यगणाधीशप्रमुखैमुख्यपूरुषैः । सर्वज्ञशासनोद्योतकारिभिर्निमितोत्सवम् ॥ ३२ ॥ महारथे जगज्जन्तुमनोरथसुरद्रुमे । निवेश्यागरुकपूरधूपधूपितविष्टपे ॥ ३३ ॥ भ्राम्यते सर्वशान्त्यर्थ नृपमन्त्रिगृहादिषु । अनेकसुन्दरीश्रेणिगीयमानगुणस्थितिः ॥ ३४ ॥ षड्भिः कुलकम् ॥ प्राच्यपुण्यानुभावेन रथोऽयं यस्य वेश्मनि । वजन याति स्वयं युग्ययुग्मेन प्ररितः पथि ॥३५॥ तद्दिने तेन तत्रैव धन्यंमन्येन देहिना । संस्थाप्य पूज्यते सर्वपूजामिभक्तिनिर्भरम् ।। ३६॥ फलताम्बूलवासोभिश्चन्दनै जनैस्तथा । श्रीमच्छ्मणसङ्घस्य भक्तिराधीयतेऽधिकम् ॥ ३७॥ पूज्यन्ते गुरवः शुद्धैर्विशेषात् सिचयादिभिः । यतो गुर्वचनायोगो नृजन्मन्येव जायते ॥३०॥ आस्तिकेषु च वात्सल्यं क्रियते मुक्तिदायकम् । गृहौचित्येन दीयन्ते दीनादिभ्यो धनान्यपि ॥ ३४ ॥ तस्मिन्नवसरे तत्र श्रीमदार्यसुहस्तिनः । युगोत्तमाः समाजग्मुर्दशपूर्वधुरंधराः ॥ ४० ॥ श्रीसङ्घाकारितास्ते तु रथयात्रामहोत्सवे । अभूवनग्रगा यस्माद् गुरुः सन्मार्गदर्शकः ॥ ४१॥ राजवेश्माङ्गणं प्राप्ते रथेऽथ पृथिवीपतिः । गुरून् दृष्वा तदा दाद्दथ्यौ वातायनस्थितः॥ ४२ ॥
XXXXXXXXXXXXXXXXXXXXXXXX
॥४॥